Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिक्षण

भिक्षण /bhikṣaṇa/ n. нищенство, собирание милостыни

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhikṣaṇambhikṣaṇebhikṣaṇāni
Gen.bhikṣaṇasyabhikṣaṇayoḥbhikṣaṇānām
Dat.bhikṣaṇāyabhikṣaṇābhyāmbhikṣaṇebhyaḥ
Instr.bhikṣaṇenabhikṣaṇābhyāmbhikṣaṇaiḥ
Acc.bhikṣaṇambhikṣaṇebhikṣaṇāni
Abl.bhikṣaṇātbhikṣaṇābhyāmbhikṣaṇebhyaḥ
Loc.bhikṣaṇebhikṣaṇayoḥbhikṣaṇeṣu
Voc.bhikṣaṇabhikṣaṇebhikṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

 भिक्षण [ bhikṣaṇa ] [ bhikṣaṇa ] n. ( and f ( [ ā ] ) . Lit. L.) the act of begging , asking alms Lit. Āpast. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,