Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाध्रीणस

वाध्रीणस /vādhrī-ṇasa/ m. носорог

существительное, м.р.

sg.du.pl.
Nom.vādhrīṇasaḥvādhrīṇasauvādhrīṇasāḥ
Gen.vādhrīṇasasyavādhrīṇasayoḥvādhrīṇasānām
Dat.vādhrīṇasāyavādhrīṇasābhyāmvādhrīṇasebhyaḥ
Instr.vādhrīṇasenavādhrīṇasābhyāmvādhrīṇasaiḥ
Acc.vādhrīṇasamvādhrīṇasauvādhrīṇasān
Abl.vādhrīṇasātvādhrīṇasābhyāmvādhrīṇasebhyaḥ
Loc.vādhrīṇasevādhrīṇasayoḥvādhrīṇaseṣu
Voc.vādhrīṇasavādhrīṇasauvādhrīṇasāḥ



Monier-Williams Sanskrit-English Dictionary

---

वाध्रीणस [ vādhrīṇasa ] [ vādhrīṇasa ] m. a rhinoceros Lit. MBh. Lit. R. Lit. MārkP. (accord. to a Sch. also " a kind of goat , bull , or bird " ; cf. [ vardhrāṇasa ] and [ vārdhrīṇ ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,