Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाष्यकार

भाष्यकार /bhāṣya-kāra/ m.
1) составитель комментария, комментатор
2) nom. pr. эпитет Патанджали; см. पतञ्जलि 1)

существительное, м.р.

sg.du.pl.
Nom.bhāṣyakāraḥbhāṣyakāraubhāṣyakārāḥ
Gen.bhāṣyakārasyabhāṣyakārayoḥbhāṣyakārāṇām
Dat.bhāṣyakārāyabhāṣyakārābhyāmbhāṣyakārebhyaḥ
Instr.bhāṣyakāreṇabhāṣyakārābhyāmbhāṣyakāraiḥ
Acc.bhāṣyakārambhāṣyakāraubhāṣyakārān
Abl.bhāṣyakārātbhāṣyakārābhyāmbhāṣyakārebhyaḥ
Loc.bhāṣyakārebhāṣyakārayoḥbhāṣyakāreṣu
Voc.bhāṣyakārabhāṣyakāraubhāṣyakārāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भाष्यकार [ bhāṣyakāra ] [ bhāṣya-kāra ] m. N. of various commentators (of Patañjali , Śaṃkarâcārya , a poet ) Lit. Pāṇ. Vārtt. Lit. VPrāt. Sch. Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,