Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपाध्याय

उपाध्याय /upādhyāya/ m. учитель

существительное, м.р.

sg.du.pl.
Nom.upādhyāyaḥupādhyāyauupādhyāyāḥ
Gen.upādhyāyasyaupādhyāyayoḥupādhyāyānām
Dat.upādhyāyāyaupādhyāyābhyāmupādhyāyebhyaḥ
Instr.upādhyāyenaupādhyāyābhyāmupādhyāyaiḥ
Acc.upādhyāyamupādhyāyauupādhyāyān
Abl.upādhyāyātupādhyāyābhyāmupādhyāyebhyaḥ
Loc.upādhyāyeupādhyāyayoḥupādhyāyeṣu
Voc.upādhyāyaupādhyāyauupādhyāyāḥ



Monier-Williams Sanskrit-English Dictionary

उपाध्याय [ upādhyāya ] [ upādhy-āya ] m. (√ [ i ] ) , a teacher , preceptor who subsists by teaching a part of the Veda or Vedāṅgas , grammar he is distinguished from the Ācārya q.v.) Lit. Mn. iv , 141 , Lit. Yājñ. i , 35 Lit. MBh. Lit. Śak.

[ upādhyāya f. a female teacher Lit. Kāty. on Lit. Pāṇ. 3-13 , 21

[ upādhyāyī f. the wife of a teacher Lit. Kāty. on Lit. Pāṇ. 4-1 , 49.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,