Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सनाभि

सनाभि /sanābhi/
1. единоутробный, родной
2. m. родственник (со стороны отца)

Adj., m./n./f.

m.sg.du.pl.
Nom.sanābhiḥsanābhīsanābhayaḥ
Gen.sanābheḥsanābhyoḥsanābhīnām
Dat.sanābhayesanābhibhyāmsanābhibhyaḥ
Instr.sanābhināsanābhibhyāmsanābhibhiḥ
Acc.sanābhimsanābhīsanābhīn
Abl.sanābheḥsanābhibhyāmsanābhibhyaḥ
Loc.sanābhausanābhyoḥsanābhiṣu
Voc.sanābhesanābhīsanābhayaḥ


f.sg.du.pl.
Nom.sanābhi_āsanābhi_esanābhi_āḥ
Gen.sanābhi_āyāḥsanābhi_ayoḥsanābhi_ānām
Dat.sanābhi_āyaisanābhi_ābhyāmsanābhi_ābhyaḥ
Instr.sanābhi_ayāsanābhi_ābhyāmsanābhi_ābhiḥ
Acc.sanābhi_āmsanābhi_esanābhi_āḥ
Abl.sanābhi_āyāḥsanābhi_ābhyāmsanābhi_ābhyaḥ
Loc.sanābhi_āyāmsanābhi_ayoḥsanābhi_āsu
Voc.sanābhi_esanābhi_esanābhi_āḥ


n.sg.du.pl.
Nom.sanābhisanābhinīsanābhīni
Gen.sanābhinaḥsanābhinoḥsanābhīnām
Dat.sanābhinesanābhibhyāmsanābhibhyaḥ
Instr.sanābhināsanābhibhyāmsanābhibhiḥ
Acc.sanābhisanābhinīsanābhīni
Abl.sanābhinaḥsanābhibhyāmsanābhibhyaḥ
Loc.sanābhinisanābhinoḥsanābhiṣu
Voc.sanābhisanābhinīsanābhīni





Monier-Williams Sanskrit-English Dictionary

---

  सनाभि [ sanābhi ] [ sá-nābhi ] m. f. n. ( [ sá- ] ) having the same nave or centre (as the spokes of a wheel or the fingers of the hand) Lit. RV. ( cf. Lit. Naigh. ii , 5)

   connected by the same navel or womb , uterine , of kindred blood , a blood-relation

   [ sanābhi ] mf. an uterine brother or sister (accord. to some = [ sa-piṇḍa ] , " a kinsman as far as the seventh degree " ) Lit. RV. Lit. AV. Lit. Mn. Lit. BhP.

   m. having a navel , naveled Lit. TS.

   resembling , like , equal to (gen. or comp.) Lit. Bālar. Lit. Vcar. Lit. Vās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,