Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभ्य

सभ्य /sabhya/
1.
1) находящийся в обществе
2) см. सभेय ;
3) живущий при дворе кого-л. (—о)
2. m.
1) придворный советник
2) судья
3) партнёр в игре

Adj., m./n./f.

m.sg.du.pl.
Nom.sabhyaḥsabhyausabhyāḥ
Gen.sabhyasyasabhyayoḥsabhyānām
Dat.sabhyāyasabhyābhyāmsabhyebhyaḥ
Instr.sabhyenasabhyābhyāmsabhyaiḥ
Acc.sabhyamsabhyausabhyān
Abl.sabhyātsabhyābhyāmsabhyebhyaḥ
Loc.sabhyesabhyayoḥsabhyeṣu
Voc.sabhyasabhyausabhyāḥ


f.sg.du.pl.
Nom.sabhyāsabhyesabhyāḥ
Gen.sabhyāyāḥsabhyayoḥsabhyānām
Dat.sabhyāyaisabhyābhyāmsabhyābhyaḥ
Instr.sabhyayāsabhyābhyāmsabhyābhiḥ
Acc.sabhyāmsabhyesabhyāḥ
Abl.sabhyāyāḥsabhyābhyāmsabhyābhyaḥ
Loc.sabhyāyāmsabhyayoḥsabhyāsu
Voc.sabhyesabhyesabhyāḥ


n.sg.du.pl.
Nom.sabhyamsabhyesabhyāni
Gen.sabhyasyasabhyayoḥsabhyānām
Dat.sabhyāyasabhyābhyāmsabhyebhyaḥ
Instr.sabhyenasabhyābhyāmsabhyaiḥ
Acc.sabhyamsabhyesabhyāni
Abl.sabhyātsabhyābhyāmsabhyebhyaḥ
Loc.sabhyesabhyayoḥsabhyeṣu
Voc.sabhyasabhyesabhyāni




существительное, м.р.

sg.du.pl.
Nom.sabhyaḥsabhyausabhyāḥ
Gen.sabhyasyasabhyayoḥsabhyānām
Dat.sabhyāyasabhyābhyāmsabhyebhyaḥ
Instr.sabhyenasabhyābhyāmsabhyaiḥ
Acc.sabhyamsabhyausabhyān
Abl.sabhyātsabhyābhyāmsabhyebhyaḥ
Loc.sabhyesabhyayoḥsabhyeṣu
Voc.sabhyasabhyausabhyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 सभ्य [ sabhya ] [ sábhya ] m. f. n. being in an assembly-hall or meeting-room , belonging to or fit for an assembly or court , suitable to good society , courteous , polite , refined , civilized , not vulgar , decorous (as speech) Lit. AV.

  being at the court of (gen.) Lit. Vās. , Introd.

  [ sabhya ] m. an assistant at an assembly or council , (esp.) an assessor , judge Lit. Mn. Lit. MBh.

  the keeper of a gambling. house Lit. W.

  a person of honourable parentage Lit. ib.

  N. of one of the five sacred fires (see [ pañcāgni ] ) Lit. KātyŚr. Lit. Mn. iii , 100 , 185 Lit. Kull.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,