Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राज्ञ

प्राज्ञ /prājña/
1.
1) умный, мудрый
2) учёный
2. m.
1) умный человек
2) филос. познавательные способности

Adj., m./n./f.

m.sg.du.pl.
Nom.prājñaḥprājñauprājñāḥ
Gen.prājñasyaprājñayoḥprājñānām
Dat.prājñāyaprājñābhyāmprājñebhyaḥ
Instr.prājñenaprājñābhyāmprājñaiḥ
Acc.prājñamprājñauprājñān
Abl.prājñātprājñābhyāmprājñebhyaḥ
Loc.prājñeprājñayoḥprājñeṣu
Voc.prājñaprājñauprājñāḥ


f.sg.du.pl.
Nom.prājñāprājñeprājñāḥ
Gen.prājñāyāḥprājñayoḥprājñānām
Dat.prājñāyaiprājñābhyāmprājñābhyaḥ
Instr.prājñayāprājñābhyāmprājñābhiḥ
Acc.prājñāmprājñeprājñāḥ
Abl.prājñāyāḥprājñābhyāmprājñābhyaḥ
Loc.prājñāyāmprājñayoḥprājñāsu
Voc.prājñeprājñeprājñāḥ


n.sg.du.pl.
Nom.prājñamprājñeprājñāni
Gen.prājñasyaprājñayoḥprājñānām
Dat.prājñāyaprājñābhyāmprājñebhyaḥ
Instr.prājñenaprājñābhyāmprājñaiḥ
Acc.prājñamprājñeprājñāni
Abl.prājñātprājñābhyāmprājñebhyaḥ
Loc.prājñeprājñayoḥprājñeṣu
Voc.prājñaprājñeprājñāni




существительное, м.р.

sg.du.pl.
Nom.prājñaḥprājñauprājñāḥ
Gen.prājñasyaprājñayoḥprājñānām
Dat.prājñāyaprājñābhyāmprājñebhyaḥ
Instr.prājñenaprājñābhyāmprājñaiḥ
Acc.prājñamprājñauprājñān
Abl.prājñātprājñābhyāmprājñebhyaḥ
Loc.prājñeprājñayoḥprājñeṣu
Voc.prājñaprājñauprājñāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्राज्ञ [ prājña ] [ prā-jñá ] m. f. n. ( fr. [ jñā ] ) intellectual ( opp. to [ śārīra ] , [ taijasa ] ) Lit. ŚBr. Lit. Nir. Lit. MāṇḍUp.

   intelligent , wise , clever Lit. KaṭhUp. Lit. Mn. Lit. MBh.

   [ prājña ] m. a wise or learned man Lit. MBh. Lit. Kāv.

   intelligence dependent on individuality Lit. Vedântas.

   a kind of parrot with red stripes on the neck and wings Lit. L.

   [ prājñā ] f. intelligence , understanding Lit. L.

   [ prājñī ] f. the wife of a learned man Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,