Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धूम्रवर्ण

धूम्रवर्ण /dhūmra-varṇa/ bah. серого цвета, серый

Adj., m./n./f.

m.sg.du.pl.
Nom.dhūmravarṇaḥdhūmravarṇaudhūmravarṇāḥ
Gen.dhūmravarṇasyadhūmravarṇayoḥdhūmravarṇānām
Dat.dhūmravarṇāyadhūmravarṇābhyāmdhūmravarṇebhyaḥ
Instr.dhūmravarṇenadhūmravarṇābhyāmdhūmravarṇaiḥ
Acc.dhūmravarṇamdhūmravarṇaudhūmravarṇān
Abl.dhūmravarṇātdhūmravarṇābhyāmdhūmravarṇebhyaḥ
Loc.dhūmravarṇedhūmravarṇayoḥdhūmravarṇeṣu
Voc.dhūmravarṇadhūmravarṇaudhūmravarṇāḥ


f.sg.du.pl.
Nom.dhūmravarṇādhūmravarṇedhūmravarṇāḥ
Gen.dhūmravarṇāyāḥdhūmravarṇayoḥdhūmravarṇānām
Dat.dhūmravarṇāyaidhūmravarṇābhyāmdhūmravarṇābhyaḥ
Instr.dhūmravarṇayādhūmravarṇābhyāmdhūmravarṇābhiḥ
Acc.dhūmravarṇāmdhūmravarṇedhūmravarṇāḥ
Abl.dhūmravarṇāyāḥdhūmravarṇābhyāmdhūmravarṇābhyaḥ
Loc.dhūmravarṇāyāmdhūmravarṇayoḥdhūmravarṇāsu
Voc.dhūmravarṇedhūmravarṇedhūmravarṇāḥ


n.sg.du.pl.
Nom.dhūmravarṇamdhūmravarṇedhūmravarṇāni
Gen.dhūmravarṇasyadhūmravarṇayoḥdhūmravarṇānām
Dat.dhūmravarṇāyadhūmravarṇābhyāmdhūmravarṇebhyaḥ
Instr.dhūmravarṇenadhūmravarṇābhyāmdhūmravarṇaiḥ
Acc.dhūmravarṇamdhūmravarṇedhūmravarṇāni
Abl.dhūmravarṇātdhūmravarṇābhyāmdhūmravarṇebhyaḥ
Loc.dhūmravarṇedhūmravarṇayoḥdhūmravarṇeṣu
Voc.dhūmravarṇadhūmravarṇedhūmravarṇāni





Monier-Williams Sanskrit-English Dictionary
---

  धूम्रवर्ण [ dhūmravarṇa ] [ dhūmrá-varṇa ] m. f. n. " smoke-coloured " , dark , grey , dark-red Lit. MBh. Lit. R.

   [ dhūmravarṇa ] m. incense Lit. L.

   N. of a son of Ajamīḍha and Dhūminī Lit. Hariv.

   of a mountain Lit. ib.

   [ dhūmravarṇā ] f. N. of one of the 7 tongues of Agni Lit. Gṛihyās. ( cf. [ su-dhūmra-v ] )

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,