Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृगाधिप

मृगाधिप /mṛgādhipa/ (/mṛga + adhipa/) m. повелитель зверей, лев

существительное, м.р.

sg.du.pl.
Nom.mṛgādhipaḥmṛgādhipaumṛgādhipāḥ
Gen.mṛgādhipasyamṛgādhipayoḥmṛgādhipānām
Dat.mṛgādhipāyamṛgādhipābhyāmmṛgādhipebhyaḥ
Instr.mṛgādhipenamṛgādhipābhyāmmṛgādhipaiḥ
Acc.mṛgādhipammṛgādhipaumṛgādhipān
Abl.mṛgādhipātmṛgādhipābhyāmmṛgādhipebhyaḥ
Loc.mṛgādhipemṛgādhipayoḥmṛgādhipeṣu
Voc.mṛgādhipamṛgādhipaumṛgādhipāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मृगाधिप [ mṛgādhipa ] [ mṛgādhipa ] m. " king of animals " , a lion Lit. Hariv. Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,