Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सापत्न्य

सापत्न्य /sāpatnya/
1. см. सापत्न ;
2. m. единоутробный брат
3. n.
1) отношение детей от одного отца, но разных матерей
2) соперничество между жёнами

существительное, м.р.

sg.du.pl.
Nom.sāpatyaḥ, sāpatnyaḥsāpatyau, sāpatnyausāpatyāḥ, sāpatnyāḥ
Gen.sāpatyasya, sāpatnyasyasāpatyayoḥ, sāpatnyayoḥsāpatyānām, sāpatnyānām
Dat.sāpatyāya, sāpatnyāyasāpatyābhyām, sāpatnyābhyāmsāpatyebhyaḥ, sāpatnyebhyaḥ
Instr.sāpatyena, sāpatnyenasāpatyābhyām, sāpatnyābhyāmsāpatyaiḥ, sāpatnyaiḥ
Acc.sāpatyam, sāpatnyamsāpatyau, sāpatnyausāpatyān, sāpatnyān
Abl.sāpatyāt, sāpatnyātsāpatyābhyām, sāpatnyābhyāmsāpatyebhyaḥ, sāpatnyebhyaḥ
Loc.sāpatye, sāpatnyesāpatyayoḥ, sāpatnyayoḥsāpatyeṣu, sāpatnyeṣu
Voc.sāpatya, sāpatnyasāpatyau, sāpatnyausāpatyāḥ, sāpatnyāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.sāpatnyaḥsāpatnyausāpatnyāḥ
Gen.sāpatnyasyasāpatnyayoḥsāpatnyānām
Dat.sāpatnyāyasāpatnyābhyāmsāpatnyebhyaḥ
Instr.sāpatnyenasāpatnyābhyāmsāpatnyaiḥ
Acc.sāpatnyamsāpatnyausāpatnyān
Abl.sāpatnyātsāpatnyābhyāmsāpatnyebhyaḥ
Loc.sāpatnyesāpatnyayoḥsāpatnyeṣu
Voc.sāpatnyasāpatnyausāpatnyāḥ


f.sg.du.pl.
Nom.sāpatnyāsāpatnyesāpatnyāḥ
Gen.sāpatnyāyāḥsāpatnyayoḥsāpatnyānām
Dat.sāpatnyāyaisāpatnyābhyāmsāpatnyābhyaḥ
Instr.sāpatnyayāsāpatnyābhyāmsāpatnyābhiḥ
Acc.sāpatnyāmsāpatnyesāpatnyāḥ
Abl.sāpatnyāyāḥsāpatnyābhyāmsāpatnyābhyaḥ
Loc.sāpatnyāyāmsāpatnyayoḥsāpatnyāsu
Voc.sāpatnyesāpatnyesāpatnyāḥ


n.sg.du.pl.
Nom.sāpatnyamsāpatnyesāpatnyāni
Gen.sāpatnyasyasāpatnyayoḥsāpatnyānām
Dat.sāpatnyāyasāpatnyābhyāmsāpatnyebhyaḥ
Instr.sāpatnyenasāpatnyābhyāmsāpatnyaiḥ
Acc.sāpatnyamsāpatnyesāpatnyāni
Abl.sāpatnyātsāpatnyābhyāmsāpatnyebhyaḥ
Loc.sāpatnyesāpatnyayoḥsāpatnyeṣu
Voc.sāpatnyasāpatnyesāpatnyāni






Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāpatnyamsāpatnyesāpatnyāni
Gen.sāpatnyasyasāpatnyayoḥsāpatnyānām
Dat.sāpatnyāyasāpatnyābhyāmsāpatnyebhyaḥ
Instr.sāpatnyenasāpatnyābhyāmsāpatnyaiḥ
Acc.sāpatnyamsāpatnyesāpatnyāni
Abl.sāpatnyātsāpatnyābhyāmsāpatnyebhyaḥ
Loc.sāpatnyesāpatnyayoḥsāpatnyeṣu
Voc.sāpatnyasāpatnyesāpatnyāni



Monier-Williams Sanskrit-English Dictionary
---

 सापत्न्य [ sāpatnya ] [ sāpatnya ] m. f. n. based on rivalry (as enmity) Lit. Kām.

  born from a rival or fellow-wife Lit. R.

  [ sāpatnya ] m. a half-brother Lit. ib.

  a rival , enemy Lit. L.

  n. enmity or rivalry among wives of the same husband Lit. Śiś.

  relationship of children born from different wives of the same husband Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,