Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वंशवर्धन

वंशवर्धन /vaṅśa-vardhana/
1. продолжающий род
2. m. сын

Adj., m./n./f.

m.sg.du.pl.
Nom.vaṃśavardhanaḥvaṃśavardhanauvaṃśavardhanāḥ
Gen.vaṃśavardhanasyavaṃśavardhanayoḥvaṃśavardhanānām
Dat.vaṃśavardhanāyavaṃśavardhanābhyāmvaṃśavardhanebhyaḥ
Instr.vaṃśavardhanenavaṃśavardhanābhyāmvaṃśavardhanaiḥ
Acc.vaṃśavardhanamvaṃśavardhanauvaṃśavardhanān
Abl.vaṃśavardhanātvaṃśavardhanābhyāmvaṃśavardhanebhyaḥ
Loc.vaṃśavardhanevaṃśavardhanayoḥvaṃśavardhaneṣu
Voc.vaṃśavardhanavaṃśavardhanauvaṃśavardhanāḥ


f.sg.du.pl.
Nom.vaṃśavardhanīvaṃśavardhanyauvaṃśavardhanyaḥ
Gen.vaṃśavardhanyāḥvaṃśavardhanyoḥvaṃśavardhanīnām
Dat.vaṃśavardhanyaivaṃśavardhanībhyāmvaṃśavardhanībhyaḥ
Instr.vaṃśavardhanyāvaṃśavardhanībhyāmvaṃśavardhanībhiḥ
Acc.vaṃśavardhanīmvaṃśavardhanyauvaṃśavardhanīḥ
Abl.vaṃśavardhanyāḥvaṃśavardhanībhyāmvaṃśavardhanībhyaḥ
Loc.vaṃśavardhanyāmvaṃśavardhanyoḥvaṃśavardhanīṣu
Voc.vaṃśavardhanivaṃśavardhanyauvaṃśavardhanyaḥ


n.sg.du.pl.
Nom.vaṃśavardhanamvaṃśavardhanevaṃśavardhanāni
Gen.vaṃśavardhanasyavaṃśavardhanayoḥvaṃśavardhanānām
Dat.vaṃśavardhanāyavaṃśavardhanābhyāmvaṃśavardhanebhyaḥ
Instr.vaṃśavardhanenavaṃśavardhanābhyāmvaṃśavardhanaiḥ
Acc.vaṃśavardhanamvaṃśavardhanevaṃśavardhanāni
Abl.vaṃśavardhanātvaṃśavardhanābhyāmvaṃśavardhanebhyaḥ
Loc.vaṃśavardhanevaṃśavardhanayoḥvaṃśavardhaneṣu
Voc.vaṃśavardhanavaṃśavardhanevaṃśavardhanāni




существительное, м.р.

sg.du.pl.
Nom.vaṃśavardhanaḥvaṃśavardhanauvaṃśavardhanāḥ
Gen.vaṃśavardhanasyavaṃśavardhanayoḥvaṃśavardhanānām
Dat.vaṃśavardhanāyavaṃśavardhanābhyāmvaṃśavardhanebhyaḥ
Instr.vaṃśavardhanenavaṃśavardhanābhyāmvaṃśavardhanaiḥ
Acc.vaṃśavardhanamvaṃśavardhanauvaṃśavardhanān
Abl.vaṃśavardhanātvaṃśavardhanābhyāmvaṃśavardhanebhyaḥ
Loc.vaṃśavardhanevaṃśavardhanayoḥvaṃśavardhaneṣu
Voc.vaṃśavardhanavaṃśavardhanauvaṃśavardhanāḥ



Monier-Williams Sanskrit-English Dictionary

  वंशवर्धन [ vaṃśavardhana ] [ vaṃśá-vardhana ] m. f. n. increasing or prospering a family Lit. Vikr.

   [ vaṃśavardhana n. the act of causing prosperity to a family Lit. R.

   m. a son Lit. Daś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,