Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्याव

श्याव /śyāva/ коричневый; гнедой

Adj., m./n./f.

m.sg.du.pl.
Nom.śyāvaḥśyāvauśyāvāḥ
Gen.śyāvasyaśyāvayoḥśyāvānām
Dat.śyāvāyaśyāvābhyāmśyāvebhyaḥ
Instr.śyāvenaśyāvābhyāmśyāvaiḥ
Acc.śyāvamśyāvauśyāvān
Abl.śyāvātśyāvābhyāmśyāvebhyaḥ
Loc.śyāveśyāvayoḥśyāveṣu
Voc.śyāvaśyāvauśyāvāḥ


f.sg.du.pl.
Nom.śyāvāśyāveśyāvāḥ
Gen.śyāvāyāḥśyāvayoḥśyāvānām
Dat.śyāvāyaiśyāvābhyāmśyāvābhyaḥ
Instr.śyāvayāśyāvābhyāmśyāvābhiḥ
Acc.śyāvāmśyāveśyāvāḥ
Abl.śyāvāyāḥśyāvābhyāmśyāvābhyaḥ
Loc.śyāvāyāmśyāvayoḥśyāvāsu
Voc.śyāveśyāveśyāvāḥ


n.sg.du.pl.
Nom.śyāvamśyāveśyāvāni
Gen.śyāvasyaśyāvayoḥśyāvānām
Dat.śyāvāyaśyāvābhyāmśyāvebhyaḥ
Instr.śyāvenaśyāvābhyāmśyāvaiḥ
Acc.śyāvamśyāveśyāvāni
Abl.śyāvātśyāvābhyāmśyāvebhyaḥ
Loc.śyāveśyāvayoḥśyāveṣu
Voc.śyāvaśyāveśyāvāni





Monier-Williams Sanskrit-English Dictionary
---

 श्याव [ śyāva ] [ śyāvá ] m. f. n. ( connected with [ śyāma ] ) dark-brown , brown , dark-coloured , dark Lit. RV. Lit. AV. Lit. Br.

  drawn by brown or bay horses (said of chariots , Ved.) Lit. MW.

  pungent and sweet and sour Lit. L.

  [ śyāva ] m. a brown horse Lit. RV.

  brown (the colour) Lit. W.

  a partic. disease of the outer ear Lit. Suśr.

  pungent and sweet and sour taste Lit. L.

  N. of a man Lit. RV.

  pl. the horses of the Sun Lit. Naigh.

  [ śyāvī ] f. a brown or bay mare Lit. RV.

  night Lit. ib. ( Lit. Naigh. i , 7)

  [ śyāva ] m. N. of a man Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,