Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभासद्

सभासद् /sabhā-sad/ m.
1) участник собрания
2) придворный
3) судья

существительное, м.р.

sg.du.pl.
Nom.sabhāsatsabhāsadausabhāsadaḥ
Gen.sabhāsadaḥsabhāsadoḥsabhāsadām
Dat.sabhāsadesabhāsadbhyāmsabhāsadbhyaḥ
Instr.sabhāsadāsabhāsadbhyāmsabhāsadbhiḥ
Acc.sabhāsadamsabhāsadausabhāsadaḥ
Abl.sabhāsadaḥsabhāsadbhyāmsabhāsadbhyaḥ
Loc.sabhāsadisabhāsadoḥsabhāsatsu
Voc.sabhāsatsabhāsadausabhāsadaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सभासद् [ sabhāsad ] [ sabhā́-sád ] m. " sitting at an assembly " , an assistant at a meeting or assessor in a court of justice Lit. AV. Lit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,