Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उद्वह

उद्वह /udvaha/
1.
1) ведущий вверх, дальше
2) продолжающий
2. m. сын, отпрыск, потомок кого-л. (—o)

Adj., m./n./f.

m.sg.du.pl.
Nom.udvahaḥudvahauudvahāḥ
Gen.udvahasyaudvahayoḥudvahānām
Dat.udvahāyaudvahābhyāmudvahebhyaḥ
Instr.udvahenaudvahābhyāmudvahaiḥ
Acc.udvahamudvahauudvahān
Abl.udvahātudvahābhyāmudvahebhyaḥ
Loc.udvaheudvahayoḥudvaheṣu
Voc.udvahaudvahauudvahāḥ


f.sg.du.pl.
Nom.udvahāudvaheudvahāḥ
Gen.udvahāyāḥudvahayoḥudvahānām
Dat.udvahāyaiudvahābhyāmudvahābhyaḥ
Instr.udvahayāudvahābhyāmudvahābhiḥ
Acc.udvahāmudvaheudvahāḥ
Abl.udvahāyāḥudvahābhyāmudvahābhyaḥ
Loc.udvahāyāmudvahayoḥudvahāsu
Voc.udvaheudvaheudvahāḥ


n.sg.du.pl.
Nom.udvahamudvaheudvahāni
Gen.udvahasyaudvahayoḥudvahānām
Dat.udvahāyaudvahābhyāmudvahebhyaḥ
Instr.udvahenaudvahābhyāmudvahaiḥ
Acc.udvahamudvaheudvahāni
Abl.udvahātudvahābhyāmudvahebhyaḥ
Loc.udvaheudvahayoḥudvaheṣu
Voc.udvahaudvaheudvahāni




существительное, м.р.

sg.du.pl.
Nom.udvahaḥudvahauudvahāḥ
Gen.udvahasyaudvahayoḥudvahānām
Dat.udvahāyaudvahābhyāmudvahebhyaḥ
Instr.udvahenaudvahābhyāmudvahaiḥ
Acc.udvahamudvahauudvahān
Abl.udvahātudvahābhyāmudvahebhyaḥ
Loc.udvaheudvahayoḥudvaheṣu
Voc.udvahaudvahauudvahāḥ



Monier-Williams Sanskrit-English Dictionary

 उद्वह [ udvaha ] [ ud-vahá ] m. f. n. carrying or leading up Lit. AV. xix , 25 , 1

  carrying away , taking up or away Lit. ŚBr. Lit. Pāṇ.

  continuing , propagating Lit. MBh. Lit. R. Lit. Kathās.

  eminent , superior , best Lit. L.

  [ udvaha m. the act of leading home (a bride) , marriage Lit. BhP.

  son , offspring Lit. MBh. Lit. R. Lit. Ragh.

  chief offspring Lit. Ragh. ix , 9

  the fourth of the seven winds or courses of air (viz. that which supports the Nakshatras or lunar constellations and causes their revolution) Lit. Hariv.

  the vital air that conveys nourishment upwards

  one of the seven tongues of fire

  N. of a king Lit. MBh.

  [ udvahā f. daughter Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,