Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हरिनेत्र

हरिनेत्र II /hari-netra/
1. bah. желтоглазый
2. m. сова

Adj., m./n./f.

m.sg.du.pl.
Nom.harinetraḥharinetrauharinetrāḥ
Gen.harinetrasyaharinetrayoḥharinetrāṇām
Dat.harinetrāyaharinetrābhyāmharinetrebhyaḥ
Instr.harinetreṇaharinetrābhyāmharinetraiḥ
Acc.harinetramharinetrauharinetrān
Abl.harinetrātharinetrābhyāmharinetrebhyaḥ
Loc.harinetreharinetrayoḥharinetreṣu
Voc.harinetraharinetrauharinetrāḥ


f.sg.du.pl.
Nom.harinetrāharinetreharinetrāḥ
Gen.harinetrāyāḥharinetrayoḥharinetrāṇām
Dat.harinetrāyaiharinetrābhyāmharinetrābhyaḥ
Instr.harinetrayāharinetrābhyāmharinetrābhiḥ
Acc.harinetrāmharinetreharinetrāḥ
Abl.harinetrāyāḥharinetrābhyāmharinetrābhyaḥ
Loc.harinetrāyāmharinetrayoḥharinetrāsu
Voc.harinetreharinetreharinetrāḥ


n.sg.du.pl.
Nom.harinetramharinetreharinetrāṇi
Gen.harinetrasyaharinetrayoḥharinetrāṇām
Dat.harinetrāyaharinetrābhyāmharinetrebhyaḥ
Instr.harinetreṇaharinetrābhyāmharinetraiḥ
Acc.harinetramharinetreharinetrāṇi
Abl.harinetrātharinetrābhyāmharinetrebhyaḥ
Loc.harinetreharinetrayoḥharinetreṣu
Voc.harinetraharinetreharinetrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.harinetramharinetreharinetrāṇi
Gen.harinetrasyaharinetrayoḥharinetrāṇām
Dat.harinetrāyaharinetrābhyāmharinetrebhyaḥ
Instr.harinetreṇaharinetrābhyāmharinetraiḥ
Acc.harinetramharinetreharinetrāṇi
Abl.harinetrātharinetrābhyāmharinetrebhyaḥ
Loc.harinetreharinetrayoḥharinetreṣu
Voc.harinetraharinetreharinetrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  हरिनेत्र [ harinetra ] [ hári-netra ] n. the eye of Vishṇu Lit. MārkP.

   a white lotus Lit. L.

   an eye of a greenish colour Lit. MW.

   [ harinetra ] m. f. n. having yellow eyes Lit. MBh.

   m. an owl Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,