Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हर्यक्ष

हर्यक्ष /hary-akṣa/
1. bah. желтоглазый
2. m.
1) лев
2) обезьяна

Adj., m./n./f.

m.sg.du.pl.
Nom.haryakṣaḥharyakṣauharyakṣāḥ
Gen.haryakṣasyaharyakṣayoḥharyakṣāṇām
Dat.haryakṣāyaharyakṣābhyāmharyakṣebhyaḥ
Instr.haryakṣeṇaharyakṣābhyāmharyakṣaiḥ
Acc.haryakṣamharyakṣauharyakṣān
Abl.haryakṣātharyakṣābhyāmharyakṣebhyaḥ
Loc.haryakṣeharyakṣayoḥharyakṣeṣu
Voc.haryakṣaharyakṣauharyakṣāḥ


f.sg.du.pl.
Nom.haryakṣāharyakṣeharyakṣāḥ
Gen.haryakṣāyāḥharyakṣayoḥharyakṣāṇām
Dat.haryakṣāyaiharyakṣābhyāmharyakṣābhyaḥ
Instr.haryakṣayāharyakṣābhyāmharyakṣābhiḥ
Acc.haryakṣāmharyakṣeharyakṣāḥ
Abl.haryakṣāyāḥharyakṣābhyāmharyakṣābhyaḥ
Loc.haryakṣāyāmharyakṣayoḥharyakṣāsu
Voc.haryakṣeharyakṣeharyakṣāḥ


n.sg.du.pl.
Nom.haryakṣamharyakṣeharyakṣāṇi
Gen.haryakṣasyaharyakṣayoḥharyakṣāṇām
Dat.haryakṣāyaharyakṣābhyāmharyakṣebhyaḥ
Instr.haryakṣeṇaharyakṣābhyāmharyakṣaiḥ
Acc.haryakṣamharyakṣeharyakṣāṇi
Abl.haryakṣātharyakṣābhyāmharyakṣebhyaḥ
Loc.haryakṣeharyakṣayoḥharyakṣeṣu
Voc.haryakṣaharyakṣeharyakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  हर्यक्ष [ haryakṣa ] [ hary-akṣá ] m. f. n. yellow-eyed Lit. VS. Lit. MBh.

   [ haryakṣa ] m. a lion Lit. MBh. Lit. R.

   the zodiacal sign Leo Lit. Cat.

   a monkey Lit. R.

   N. of Kubera Lit. L.

   of a demon causing diseases Lit. PārGṛ.

   of an Asura Lit. BhP.

   of a son of Pṛithu Lit. ib.

   of Śiva Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,