Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संग्राहक

संग्राहक /saṅgrāhaka/
1. соединяющий; составляющий
2. m.
1) возница
2) собиратель
3) составитель (напр. сборника)

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅgrāhakaḥsaṅgrāhakausaṅgrāhakāḥ
Gen.saṅgrāhakasyasaṅgrāhakayoḥsaṅgrāhakāṇām
Dat.saṅgrāhakāyasaṅgrāhakābhyāmsaṅgrāhakebhyaḥ
Instr.saṅgrāhakeṇasaṅgrāhakābhyāmsaṅgrāhakaiḥ
Acc.saṅgrāhakamsaṅgrāhakausaṅgrāhakān
Abl.saṅgrāhakātsaṅgrāhakābhyāmsaṅgrāhakebhyaḥ
Loc.saṅgrāhakesaṅgrāhakayoḥsaṅgrāhakeṣu
Voc.saṅgrāhakasaṅgrāhakausaṅgrāhakāḥ


f.sg.du.pl.
Nom.saṅgrāhakīsaṅgrāhakyausaṅgrāhakyaḥ
Gen.saṅgrāhakyāḥsaṅgrāhakyoḥsaṅgrāhakīṇām
Dat.saṅgrāhakyaisaṅgrāhakībhyāmsaṅgrāhakībhyaḥ
Instr.saṅgrāhakyāsaṅgrāhakībhyāmsaṅgrāhakībhiḥ
Acc.saṅgrāhakīmsaṅgrāhakyausaṅgrāhakīḥ
Abl.saṅgrāhakyāḥsaṅgrāhakībhyāmsaṅgrāhakībhyaḥ
Loc.saṅgrāhakyāmsaṅgrāhakyoḥsaṅgrāhakīṣu
Voc.saṅgrāhakisaṅgrāhakyausaṅgrāhakyaḥ


n.sg.du.pl.
Nom.saṅgrāhakamsaṅgrāhakesaṅgrāhakāṇi
Gen.saṅgrāhakasyasaṅgrāhakayoḥsaṅgrāhakāṇām
Dat.saṅgrāhakāyasaṅgrāhakābhyāmsaṅgrāhakebhyaḥ
Instr.saṅgrāhakeṇasaṅgrāhakābhyāmsaṅgrāhakaiḥ
Acc.saṅgrāhakamsaṅgrāhakesaṅgrāhakāṇi
Abl.saṅgrāhakātsaṅgrāhakābhyāmsaṅgrāhakebhyaḥ
Loc.saṅgrāhakesaṅgrāhakayoḥsaṅgrāhakeṣu
Voc.saṅgrāhakasaṅgrāhakesaṅgrāhakāṇi




существительное, м.р.

sg.du.pl.
Nom.saṅgrāhakaḥsaṅgrāhakausaṅgrāhakāḥ
Gen.saṅgrāhakasyasaṅgrāhakayoḥsaṅgrāhakāṇām
Dat.saṅgrāhakāyasaṅgrāhakābhyāmsaṅgrāhakebhyaḥ
Instr.saṅgrāhakeṇasaṅgrāhakābhyāmsaṅgrāhakaiḥ
Acc.saṅgrāhakamsaṅgrāhakausaṅgrāhakān
Abl.saṅgrāhakātsaṅgrāhakābhyāmsaṅgrāhakebhyaḥ
Loc.saṅgrāhakesaṅgrāhakayoḥsaṅgrāhakeṣu
Voc.saṅgrāhakasaṅgrāhakausaṅgrāhakāḥ



Monier-Williams Sanskrit-English Dictionary

---

  संग्राहक [ saṃgrāhaka ] [ saṃ-grāhaka ] m. f. n. putting together , summing up Lit. Sarvad.

   astringent , obstructing , constipating Lit. Suśr.

   drawing or attracting to one's self , Lit. Mahāvy.

   [ saṃgrāhaka ] m. a charioteer Lit. Jātakam.

   a gatherer , collector , compiler Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,