Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गाथिन्

गाथिन् /gāthin/
1. искусный в пении
2. m.
1) певец
2) nom. pr. отец Вишвамитры; см. विश्वामित्र

Adj., m./n./f.

m.sg.du.pl.
Nom.gāthīgāthinaugāthinaḥ
Gen.gāthinaḥgāthinoḥgāthinām
Dat.gāthinegāthibhyāmgāthibhyaḥ
Instr.gāthināgāthibhyāmgāthibhiḥ
Acc.gāthinamgāthinaugāthinaḥ
Abl.gāthinaḥgāthibhyāmgāthibhyaḥ
Loc.gāthinigāthinoḥgāthiṣu
Voc.gāthingāthinaugāthinaḥ


f.sg.du.pl.
Nom.gāthinīgāthinyaugāthinyaḥ
Gen.gāthinyāḥgāthinyoḥgāthinīnām
Dat.gāthinyaigāthinībhyāmgāthinībhyaḥ
Instr.gāthinyāgāthinībhyāmgāthinībhiḥ
Acc.gāthinīmgāthinyaugāthinīḥ
Abl.gāthinyāḥgāthinībhyāmgāthinībhyaḥ
Loc.gāthinyāmgāthinyoḥgāthinīṣu
Voc.gāthinigāthinyaugāthinyaḥ


n.sg.du.pl.
Nom.gāthigāthinīgāthīni
Gen.gāthinaḥgāthinoḥgāthinām
Dat.gāthinegāthibhyāmgāthibhyaḥ
Instr.gāthināgāthibhyāmgāthibhiḥ
Acc.gāthigāthinīgāthīni
Abl.gāthinaḥgāthibhyāmgāthibhyaḥ
Loc.gāthinigāthinoḥgāthiṣu
Voc.gāthin, gāthigāthinīgāthīni




существительное, м.р.

sg.du.pl.
Nom.gāthīgāthinaugāthinaḥ
Gen.gāthinaḥgāthinoḥgāthinām
Dat.gāthinegāthibhyāmgāthibhyaḥ
Instr.gāthināgāthibhyāmgāthibhiḥ
Acc.gāthinamgāthinaugāthinaḥ
Abl.gāthinaḥgāthibhyāmgāthibhyaḥ
Loc.gāthinigāthinoḥgāthiṣu
Voc.gāthingāthinaugāthinaḥ



Monier-Williams Sanskrit-English Dictionary
---

 गाथिन् [ gāthin ] [ gāthí n m. f. n. familiar with songs , singer Lit. RV. i , 7 , 1 Lit. MBh. ii , 1450

  [ gāthin m. ( Lit. Pāṇ. 6-4 , 165) N. of Viśvā-mitra's father (son of Kuśika) Lit. RAnukr.

  m. pl. ( [ inas ] ) the descendants of Gāthin Lit. AitBr. vii , 18 (v.l.)

  [ gāthinī f. N. of a metre (containing 12 + 18 + 12 + 20 or 32 + 29 syllabic instants.)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,