Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विवाह्य

विवाह्य /vivāhya/
1.
1) долженствующий состоять в браке
2) долженствующий быть в свойстве
2. m. зять

Adj., m./n./f.

m.sg.du.pl.
Nom.vivāhyaḥvivāhyauvivāhyāḥ
Gen.vivāhyasyavivāhyayoḥvivāhyānām
Dat.vivāhyāyavivāhyābhyāmvivāhyebhyaḥ
Instr.vivāhyenavivāhyābhyāmvivāhyaiḥ
Acc.vivāhyamvivāhyauvivāhyān
Abl.vivāhyātvivāhyābhyāmvivāhyebhyaḥ
Loc.vivāhyevivāhyayoḥvivāhyeṣu
Voc.vivāhyavivāhyauvivāhyāḥ


f.sg.du.pl.
Nom.vivāhyāvivāhyevivāhyāḥ
Gen.vivāhyāyāḥvivāhyayoḥvivāhyānām
Dat.vivāhyāyaivivāhyābhyāmvivāhyābhyaḥ
Instr.vivāhyayāvivāhyābhyāmvivāhyābhiḥ
Acc.vivāhyāmvivāhyevivāhyāḥ
Abl.vivāhyāyāḥvivāhyābhyāmvivāhyābhyaḥ
Loc.vivāhyāyāmvivāhyayoḥvivāhyāsu
Voc.vivāhyevivāhyevivāhyāḥ


n.sg.du.pl.
Nom.vivāhyamvivāhyevivāhyāni
Gen.vivāhyasyavivāhyayoḥvivāhyānām
Dat.vivāhyāyavivāhyābhyāmvivāhyebhyaḥ
Instr.vivāhyenavivāhyābhyāmvivāhyaiḥ
Acc.vivāhyamvivāhyevivāhyāni
Abl.vivāhyātvivāhyābhyāmvivāhyebhyaḥ
Loc.vivāhyevivāhyayoḥvivāhyeṣu
Voc.vivāhyavivāhyevivāhyāni




существительное, м.р.

sg.du.pl.
Nom.vivāhyaḥvivāhyauvivāhyāḥ
Gen.vivāhyasyavivāhyayoḥvivāhyānām
Dat.vivāhyāyavivāhyābhyāmvivāhyebhyaḥ
Instr.vivāhyenavivāhyābhyāmvivāhyaiḥ
Acc.vivāhyamvivāhyauvivāhyān
Abl.vivāhyātvivāhyābhyāmvivāhyebhyaḥ
Loc.vivāhyevivāhyayoḥvivāhyeṣu
Voc.vivāhyavivāhyauvivāhyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विवाह्य [ vivāhya ] [ vi-vāhya ] m. f. n. to be married , marriageable Lit. Kathās.

   connected by marriage Lit. Yājñ. i , 110 ( cf. [ a-viv ] )

   [ vivāhya ] m. a son-in-law Lit. MānGṛ. Lit. Gobh.

   a bridegroom Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,