Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रुधिर

रुधिर /rudhira/
1. красный; кровавый
2. n. кровь

Adj., m./n./f.

m.sg.du.pl.
Nom.rudhiraḥrudhiraurudhirāḥ
Gen.rudhirasyarudhirayoḥrudhirāṇām
Dat.rudhirāyarudhirābhyāmrudhirebhyaḥ
Instr.rudhireṇarudhirābhyāmrudhiraiḥ
Acc.rudhiramrudhiraurudhirān
Abl.rudhirātrudhirābhyāmrudhirebhyaḥ
Loc.rudhirerudhirayoḥrudhireṣu
Voc.rudhirarudhiraurudhirāḥ


f.sg.du.pl.
Nom.rudhirārudhirerudhirāḥ
Gen.rudhirāyāḥrudhirayoḥrudhirāṇām
Dat.rudhirāyairudhirābhyāmrudhirābhyaḥ
Instr.rudhirayārudhirābhyāmrudhirābhiḥ
Acc.rudhirāmrudhirerudhirāḥ
Abl.rudhirāyāḥrudhirābhyāmrudhirābhyaḥ
Loc.rudhirāyāmrudhirayoḥrudhirāsu
Voc.rudhirerudhirerudhirāḥ


n.sg.du.pl.
Nom.rudhiramrudhirerudhirāṇi
Gen.rudhirasyarudhirayoḥrudhirāṇām
Dat.rudhirāyarudhirābhyāmrudhirebhyaḥ
Instr.rudhireṇarudhirābhyāmrudhiraiḥ
Acc.rudhiramrudhirerudhirāṇi
Abl.rudhirātrudhirābhyāmrudhirebhyaḥ
Loc.rudhirerudhirayoḥrudhireṣu
Voc.rudhirarudhirerudhirāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rudhiramrudhirerudhirāṇi
Gen.rudhirasyarudhirayoḥrudhirāṇām
Dat.rudhirāyarudhirābhyāmrudhirebhyaḥ
Instr.rudhireṇarudhirābhyāmrudhiraiḥ
Acc.rudhiramrudhirerudhirāṇi
Abl.rudhirātrudhirābhyāmrudhirebhyaḥ
Loc.rudhirerudhirayoḥrudhireṣu
Voc.rudhirarudhirerudhirāṇi



Monier-Williams Sanskrit-English Dictionary
---

 रुधिर [ rudhira ] [ rudhirá ] m. f. n. ( prob. fr. the above lost root [ rudh ] , " to be red " ; cf. [ rohita ] and also under [ rudra ] ) red , blood-red , bloody Lit. AV. v , 29 , 10

  [ rudhira ] m. the bloodred planet or Mars Lit. VarBṛS. Lit. Pañcat.

  a kind of precious stone ( cf. [ rudhirākhya ] )

  ( [] ) n. (ifc. f ( [ ā ] ) .) blood Lit. ŚBr.

  n. saffron Lit. Car.

  N. of a city Lit. Hariv. (cf. [ śonita-pura ] ) . ( ( cf. Gk. 1 , 2 ; Lat. (ruber) , (rubeo) , (rufus) ; Lith. (ru4das) , (rau4das) , (raudónas) ; Slav. (rudru) , (rudeti) ; Goth. (rauths) ; Angl.Sax. (reád) ; Eng. (red) ; Germ. (rôt) , (rot) . ) )


---

происхождение слова रुधिर

все этимологии





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,