Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्वंस्

विद्वंस् /vidvaṅs/
1.
1) учёный; мудрый
2) знакомый с (Acc., Loc. )
2. m. мудрец

Adj., m./n./f.

m.sg.du.pl.
Nom.vidvānvidvāṃsauvidvāṃsaḥ
Gen.viduṣaḥviduṣoḥviduṣām
Dat.viduṣevidvadbhyāmvidvadbhyaḥ
Instr.viduṣāvidvadbhyāmvidvadbhiḥ
Acc.vidvāṃsamvidvāṃsauviduṣaḥ
Abl.viduṣaḥvidvadbhyāmvidvadbhyaḥ
Loc.viduṣividuṣoḥvidvatsu
Voc.vidvanvidvāṃsauvidvāṃsaḥ


f.sg.du.pl.
Nom.vidvasuṣīvidvasuṣyauvidvasuṣyaḥ
Gen.vidvasuṣyāḥvidvasuṣyoḥvidvasuṣīṇām
Dat.vidvasuṣyaividvasuṣībhyāmvidvasuṣībhyaḥ
Instr.vidvasuṣyāvidvasuṣībhyāmvidvasuṣībhiḥ
Acc.vidvasuṣīmvidvasuṣyauvidvasuṣīḥ
Abl.vidvasuṣyāḥvidvasuṣībhyāmvidvasuṣībhyaḥ
Loc.vidvasuṣyāmvidvasuṣyoḥvidvasuṣīṣu
Voc.vidvasuṣividvasuṣyauvidvasuṣyaḥ


n.sg.du.pl.
Nom.vidvatviduṣīvidvāṃsi
Gen.viduṣaḥviduṣoḥviduṣām
Dat.viduṣevidvadbhyāmvidvadbhyaḥ
Instr.viduṣāvidvadbhyāmvidvadbhiḥ
Acc.vidvatviduṣīvidvāṃsi
Abl.viduṣaḥvidvadbhyāmvidvadbhyaḥ
Loc.viduṣividuṣoḥvidvatsu
Voc.vidvatviduṣīvidvāṃsi




существительное, м.р.

sg.du.pl.
Nom.vidvānvidvāṃsauvidvāṃsaḥ
Gen.viduṣaḥviduṣoḥviduṣām
Dat.viduṣevidvadbhyāmvidvadbhyaḥ
Instr.viduṣāvidvadbhyāmvidvadbhiḥ
Acc.vidvāṃsamvidvāṃsauviduṣaḥ
Abl.viduṣaḥvidvadbhyāmvidvadbhyaḥ
Loc.viduṣividuṣoḥvidvatsu
Voc.vidvanvidvāṃsauvidvāṃsaḥ



Monier-Williams Sanskrit-English Dictionary

 विद्वस् [ vidvas ] [ vidvás m. f. n. one who knows , knowing , understanding , learned , intelligent , wise , mindful of , familiar with , skilled in (acc. loc. , or comp.) Lit. RV. ( cf. [ vidvat-tara ] , [ vidvat-tama ] , [ viduṣṭara ] , [ viduṣī-tara ] )

  [ vidvas m. a wise man , sage , seer Lit. W.

  N. of a Brāhman Lit. Hariv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,