Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अक्षनैपुण

अक्षनैपुण /akṣa-naipuṇa/ n. мастерство, искусство игры в кости

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.akṣanaipuṇamakṣanaipuṇeakṣanaipuṇāni
Gen.akṣanaipuṇasyaakṣanaipuṇayoḥakṣanaipuṇānām
Dat.akṣanaipuṇāyaakṣanaipuṇābhyāmakṣanaipuṇebhyaḥ
Instr.akṣanaipuṇenaakṣanaipuṇābhyāmakṣanaipuṇaiḥ
Acc.akṣanaipuṇamakṣanaipuṇeakṣanaipuṇāni
Abl.akṣanaipuṇātakṣanaipuṇābhyāmakṣanaipuṇebhyaḥ
Loc.akṣanaipuṇeakṣanaipuṇayoḥakṣanaipuṇeṣu
Voc.akṣanaipuṇaakṣanaipuṇeakṣanaipuṇāni





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,