Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दण्डधर

दण्डधर /daṇḍa-dhara/
1.
1) носящий палку
2) наказывающий
2. m.
1) государь
2) судья
3) военачальник

Adj., m./n./f.

m.sg.du.pl.
Nom.daṇḍadharaḥdaṇḍadharaudaṇḍadharāḥ
Gen.daṇḍadharasyadaṇḍadharayoḥdaṇḍadharāṇām
Dat.daṇḍadharāyadaṇḍadharābhyāmdaṇḍadharebhyaḥ
Instr.daṇḍadhareṇadaṇḍadharābhyāmdaṇḍadharaiḥ
Acc.daṇḍadharamdaṇḍadharaudaṇḍadharān
Abl.daṇḍadharātdaṇḍadharābhyāmdaṇḍadharebhyaḥ
Loc.daṇḍadharedaṇḍadharayoḥdaṇḍadhareṣu
Voc.daṇḍadharadaṇḍadharaudaṇḍadharāḥ


f.sg.du.pl.
Nom.daṇḍadharādaṇḍadharedaṇḍadharāḥ
Gen.daṇḍadharāyāḥdaṇḍadharayoḥdaṇḍadharāṇām
Dat.daṇḍadharāyaidaṇḍadharābhyāmdaṇḍadharābhyaḥ
Instr.daṇḍadharayādaṇḍadharābhyāmdaṇḍadharābhiḥ
Acc.daṇḍadharāmdaṇḍadharedaṇḍadharāḥ
Abl.daṇḍadharāyāḥdaṇḍadharābhyāmdaṇḍadharābhyaḥ
Loc.daṇḍadharāyāmdaṇḍadharayoḥdaṇḍadharāsu
Voc.daṇḍadharedaṇḍadharedaṇḍadharāḥ


n.sg.du.pl.
Nom.daṇḍadharamdaṇḍadharedaṇḍadharāṇi
Gen.daṇḍadharasyadaṇḍadharayoḥdaṇḍadharāṇām
Dat.daṇḍadharāyadaṇḍadharābhyāmdaṇḍadharebhyaḥ
Instr.daṇḍadhareṇadaṇḍadharābhyāmdaṇḍadharaiḥ
Acc.daṇḍadharamdaṇḍadharedaṇḍadharāṇi
Abl.daṇḍadharātdaṇḍadharābhyāmdaṇḍadharebhyaḥ
Loc.daṇḍadharedaṇḍadharayoḥdaṇḍadhareṣu
Voc.daṇḍadharadaṇḍadharedaṇḍadharāṇi




существительное, м.р.

sg.du.pl.
Nom.daṇḍadharaḥdaṇḍadharaudaṇḍadharāḥ
Gen.daṇḍadharasyadaṇḍadharayoḥdaṇḍadharāṇām
Dat.daṇḍadharāyadaṇḍadharābhyāmdaṇḍadharebhyaḥ
Instr.daṇḍadhareṇadaṇḍadharābhyāmdaṇḍadharaiḥ
Acc.daṇḍadharamdaṇḍadharaudaṇḍadharān
Abl.daṇḍadharātdaṇḍadharābhyāmdaṇḍadharebhyaḥ
Loc.daṇḍadharedaṇḍadharayoḥdaṇḍadhareṣu
Voc.daṇḍadharadaṇḍadharaudaṇḍadharāḥ



Monier-Williams Sanskrit-English Dictionary
---

  दण्डधर [ daṇḍadhara ] [ daṇḍá-dhara ] m. f. n. " rod-bearer " , punisher ( of. gen.) , ix , 245 Lit. MBh. xii Lit. R. vi Lit. BhP.

   [ daṇḍadhara ] m. a king , ix Lit. Ragh. ix , 3 Lit. Rājat. iv

   Yama , 655

   a judge , Lit. vii , 1458

   = [ -mukha ] Lit. Daś. viii , 209

   a door-keeper Lit. Dharmaśarm. ii , 76

   a mendicant Lit. W.

   a potter Lit. W.

   [ daṇḍadharādhipati ] m. a king who has full administrative powers Lit. Rājat. iv , 655.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,