Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिक्षावन्त्

शिक्षावन्त् /śikṣāvant/
1) учёный, образованный
2) поучительный

Adj., m./n./f.

m.sg.du.pl.
Nom.śikṣāvānśikṣāvantauśikṣāvantaḥ
Gen.śikṣāvataḥśikṣāvatoḥśikṣāvatām
Dat.śikṣāvateśikṣāvadbhyāmśikṣāvadbhyaḥ
Instr.śikṣāvatāśikṣāvadbhyāmśikṣāvadbhiḥ
Acc.śikṣāvantamśikṣāvantauśikṣāvataḥ
Abl.śikṣāvataḥśikṣāvadbhyāmśikṣāvadbhyaḥ
Loc.śikṣāvatiśikṣāvatoḥśikṣāvatsu
Voc.śikṣāvanśikṣāvantauśikṣāvantaḥ


f.sg.du.pl.
Nom.śikṣāvatāśikṣāvateśikṣāvatāḥ
Gen.śikṣāvatāyāḥśikṣāvatayoḥśikṣāvatānām
Dat.śikṣāvatāyaiśikṣāvatābhyāmśikṣāvatābhyaḥ
Instr.śikṣāvatayāśikṣāvatābhyāmśikṣāvatābhiḥ
Acc.śikṣāvatāmśikṣāvateśikṣāvatāḥ
Abl.śikṣāvatāyāḥśikṣāvatābhyāmśikṣāvatābhyaḥ
Loc.śikṣāvatāyāmśikṣāvatayoḥśikṣāvatāsu
Voc.śikṣāvateśikṣāvateśikṣāvatāḥ


n.sg.du.pl.
Nom.śikṣāvatśikṣāvantī, śikṣāvatīśikṣāvanti
Gen.śikṣāvataḥśikṣāvatoḥśikṣāvatām
Dat.śikṣāvateśikṣāvadbhyāmśikṣāvadbhyaḥ
Instr.śikṣāvatāśikṣāvadbhyāmśikṣāvadbhiḥ
Acc.śikṣāvatśikṣāvantī, śikṣāvatīśikṣāvanti
Abl.śikṣāvataḥśikṣāvadbhyāmśikṣāvadbhyaḥ
Loc.śikṣāvatiśikṣāvatoḥśikṣāvatsu
Voc.śikṣāvatśikṣāvantī, śikṣāvatīśikṣāvanti





Monier-Williams Sanskrit-English Dictionary

  शिक्षावत् [ śikṣāvat ] [ śikṣā-vat ] m. f. n. possessed of knowledge , learned Lit. Hariv.

   full of instruction , instructive (as a tale) Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,