Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकपाद

एकपाद /eka-pāda/
1. m. (одна) нога
2. bah. одноногий

существительное, м.р.

sg.du.pl.
Nom.ekapādaḥekapādauekapādāḥ
Gen.ekapādasyaekapādayoḥekapādānām
Dat.ekapādāyaekapādābhyāmekapādebhyaḥ
Instr.ekapādenaekapādābhyāmekapādaiḥ
Acc.ekapādamekapādauekapādān
Abl.ekapādātekapādābhyāmekapādebhyaḥ
Loc.ekapādeekapādayoḥekapādeṣu
Voc.ekapādaekapādauekapādāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.ekapādaḥekapādauekapādāḥ
Gen.ekapādasyaekapādayoḥekapādānām
Dat.ekapādāyaekapādābhyāmekapādebhyaḥ
Instr.ekapādenaekapādābhyāmekapādaiḥ
Acc.ekapādamekapādauekapādān
Abl.ekapādātekapādābhyāmekapādebhyaḥ
Loc.ekapādeekapādayoḥekapādeṣu
Voc.ekapādaekapādauekapādāḥ


f.sg.du.pl.
Nom.ekapādāekapādeekapādāḥ
Gen.ekapādāyāḥekapādayoḥekapādānām
Dat.ekapādāyaiekapādābhyāmekapādābhyaḥ
Instr.ekapādayāekapādābhyāmekapādābhiḥ
Acc.ekapādāmekapādeekapādāḥ
Abl.ekapādāyāḥekapādābhyāmekapādābhyaḥ
Loc.ekapādāyāmekapādayoḥekapādāsu
Voc.ekapādeekapādeekapādāḥ


n.sg.du.pl.
Nom.ekapādamekapādeekapādāni
Gen.ekapādasyaekapādayoḥekapādānām
Dat.ekapādāyaekapādābhyāmekapādebhyaḥ
Instr.ekapādenaekapādābhyāmekapādaiḥ
Acc.ekapādamekapādeekapādāni
Abl.ekapādātekapādābhyāmekapādebhyaḥ
Loc.ekapādeekapādayoḥekapādeṣu
Voc.ekapādaekapādeekapādāni





Monier-Williams Sanskrit-English Dictionary

  एकपाद [ ekapāda ] [ éka-pāda ] m. a single foot Lit. MBh. Lit. BhP.

   one quarter Lit. MBh. xii

   the same Pāda or quarter stanza Lit. RPrāt. 100

   [ ekapāda m. f. n. having or using only one foot Lit. AV. xiii , 1 , 6 Lit. MBh.

   m. pl. N. of a fabulous people Lit. MBh. ii

   n. N. of a country ( cf. [ eka-pád ] , col.2.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,