Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नाव्य

नाव्य /nāvya/
1. судоходный
2. m. моряк

Adj., m./n./f.

m.sg.du.pl.
Nom.nāvyaḥnāvyaunāvyāḥ
Gen.nāvyasyanāvyayoḥnāvyānām
Dat.nāvyāyanāvyābhyāmnāvyebhyaḥ
Instr.nāvyenanāvyābhyāmnāvyaiḥ
Acc.nāvyamnāvyaunāvyān
Abl.nāvyātnāvyābhyāmnāvyebhyaḥ
Loc.nāvyenāvyayoḥnāvyeṣu
Voc.nāvyanāvyaunāvyāḥ


f.sg.du.pl.
Nom.nāvyānāvyenāvyāḥ
Gen.nāvyāyāḥnāvyayoḥnāvyānām
Dat.nāvyāyaināvyābhyāmnāvyābhyaḥ
Instr.nāvyayānāvyābhyāmnāvyābhiḥ
Acc.nāvyāmnāvyenāvyāḥ
Abl.nāvyāyāḥnāvyābhyāmnāvyābhyaḥ
Loc.nāvyāyāmnāvyayoḥnāvyāsu
Voc.nāvyenāvyenāvyāḥ


n.sg.du.pl.
Nom.nāvyamnāvyenāvyāni
Gen.nāvyasyanāvyayoḥnāvyānām
Dat.nāvyāyanāvyābhyāmnāvyebhyaḥ
Instr.nāvyenanāvyābhyāmnāvyaiḥ
Acc.nāvyamnāvyenāvyāni
Abl.nāvyātnāvyābhyāmnāvyebhyaḥ
Loc.nāvyenāvyayoḥnāvyeṣu
Voc.nāvyanāvyenāvyāni




существительное, м.р.

sg.du.pl.
Nom.nāvyaḥnāvyaunāvyāḥ
Gen.nāvyasyanāvyayoḥnāvyānām
Dat.nāvyāyanāvyābhyāmnāvyebhyaḥ
Instr.nāvyenanāvyābhyāmnāvyaiḥ
Acc.nāvyamnāvyaunāvyān
Abl.nāvyātnāvyābhyāmnāvyebhyaḥ
Loc.nāvyenāvyayoḥnāvyeṣu
Voc.nāvyanāvyaunāvyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 नाव्य [ nāvya ] [ nāvyá ]2 m. f. n. navigable , accessible by a boat or ship Lit. AV. Lit. MBh.

  [ nāvya ] m. a shipman , sailor Lit. ĀpGṛ.

  [ nāvyā ] f. a navigable river Lit. RV. Lit. ŚBr.

  [ nāvya ] n. id. Lit. Kāś. on Lit. Pāṇ. 2-3 , 18.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,