Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सार्थवाह

सार्थवाह /sārtha-vāha/ m.
1) вожатый каравана
2) хозяин торгового заведения
3) купец

существительное, м.р.

sg.du.pl.
Nom.sārthavāhaḥsārthavāhausārthavāhāḥ
Gen.sārthavāhasyasārthavāhayoḥsārthavāhānām
Dat.sārthavāhāyasārthavāhābhyāmsārthavāhebhyaḥ
Instr.sārthavāhenasārthavāhābhyāmsārthavāhaiḥ
Acc.sārthavāhamsārthavāhausārthavāhān
Abl.sārthavāhātsārthavāhābhyāmsārthavāhebhyaḥ
Loc.sārthavāhesārthavāhayoḥsārthavāheṣu
Voc.sārthavāhasārthavāhausārthavāhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सार्थवाह [ sārthavāha ] [ sārtha-vāha ] m. the leader or conductor of a caravan , a merchant , trader Lit. MBh. Lit. Kāv.

   the son of Māra (= [ māra-putra ] ) Lit. Buddh.

   a Bodhi-sattva Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,