Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चशाख

पञ्चशाख /pañca-śākha/
1. bah. пятипалый
2. m. рука

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcaśākhaḥpañcaśākhaupañcaśākhāḥ
Gen.pañcaśākhasyapañcaśākhayoḥpañcaśākhānām
Dat.pañcaśākhāyapañcaśākhābhyāmpañcaśākhebhyaḥ
Instr.pañcaśākhenapañcaśākhābhyāmpañcaśākhaiḥ
Acc.pañcaśākhampañcaśākhaupañcaśākhān
Abl.pañcaśākhātpañcaśākhābhyāmpañcaśākhebhyaḥ
Loc.pañcaśākhepañcaśākhayoḥpañcaśākheṣu
Voc.pañcaśākhapañcaśākhaupañcaśākhāḥ


f.sg.du.pl.
Nom.pañcaśākhāpañcaśākhepañcaśākhāḥ
Gen.pañcaśākhāyāḥpañcaśākhayoḥpañcaśākhānām
Dat.pañcaśākhāyaipañcaśākhābhyāmpañcaśākhābhyaḥ
Instr.pañcaśākhayāpañcaśākhābhyāmpañcaśākhābhiḥ
Acc.pañcaśākhāmpañcaśākhepañcaśākhāḥ
Abl.pañcaśākhāyāḥpañcaśākhābhyāmpañcaśākhābhyaḥ
Loc.pañcaśākhāyāmpañcaśākhayoḥpañcaśākhāsu
Voc.pañcaśākhepañcaśākhepañcaśākhāḥ


n.sg.du.pl.
Nom.pañcaśākhampañcaśākhepañcaśākhāni
Gen.pañcaśākhasyapañcaśākhayoḥpañcaśākhānām
Dat.pañcaśākhāyapañcaśākhābhyāmpañcaśākhebhyaḥ
Instr.pañcaśākhenapañcaśākhābhyāmpañcaśākhaiḥ
Acc.pañcaśākhampañcaśākhepañcaśākhāni
Abl.pañcaśākhātpañcaśākhābhyāmpañcaśākhebhyaḥ
Loc.pañcaśākhepañcaśākhayoḥpañcaśākheṣu
Voc.pañcaśākhapañcaśākhepañcaśākhāni




существительное, м.р.

sg.du.pl.
Nom.pañcaśākhaḥpañcaśākhaupañcaśākhāḥ
Gen.pañcaśākhasyapañcaśākhayoḥpañcaśākhānām
Dat.pañcaśākhāyapañcaśākhābhyāmpañcaśākhebhyaḥ
Instr.pañcaśākhenapañcaśākhābhyāmpañcaśākhaiḥ
Acc.pañcaśākhampañcaśākhaupañcaśākhān
Abl.pañcaśākhātpañcaśākhābhyāmpañcaśākhebhyaḥ
Loc.pañcaśākhepañcaśākhayoḥpañcaśākheṣu
Voc.pañcaśākhapañcaśākhaupañcaśākhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पञ्चशाख [ pañcaśākha ] [ pañca-śākha ] m. f. n. 5-branched , 5-fingered Lit. R.

   [ pañcaśākha ] m. the hand Lit. Dhūrtan.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,