Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धानुष्क

धानुष्क /dhānuṣka/
1. вооружённый луком
2. m. стрелок из лука, лучник

Adj., m./n./f.

m.sg.du.pl.
Nom.dhanuṣkaḥdhanuṣkaudhanuṣkāḥ
Gen.dhanuṣkasyadhanuṣkayoḥdhanuṣkāṇām
Dat.dhanuṣkāyadhanuṣkābhyāmdhanuṣkebhyaḥ
Instr.dhanuṣkeṇadhanuṣkābhyāmdhanuṣkaiḥ
Acc.dhanuṣkamdhanuṣkaudhanuṣkān
Abl.dhanuṣkātdhanuṣkābhyāmdhanuṣkebhyaḥ
Loc.dhanuṣkedhanuṣkayoḥdhanuṣkeṣu
Voc.dhanuṣkadhanuṣkaudhanuṣkāḥ


f.sg.du.pl.
Nom.dhanuṣkādhanuṣkedhanuṣkāḥ
Gen.dhanuṣkāyāḥdhanuṣkayoḥdhanuṣkāṇām
Dat.dhanuṣkāyaidhanuṣkābhyāmdhanuṣkābhyaḥ
Instr.dhanuṣkayādhanuṣkābhyāmdhanuṣkābhiḥ
Acc.dhanuṣkāmdhanuṣkedhanuṣkāḥ
Abl.dhanuṣkāyāḥdhanuṣkābhyāmdhanuṣkābhyaḥ
Loc.dhanuṣkāyāmdhanuṣkayoḥdhanuṣkāsu
Voc.dhanuṣkedhanuṣkedhanuṣkāḥ


n.sg.du.pl.
Nom.dhanuṣkam, dhanuṣkamdhanuṣke, dhanuṣkedhanuṣkāṇi, dhanuṣkāṇi
Gen.dhanuṣkasya, dhanuṣkasyadhanuṣkayoḥ, dhanuṣkayoḥdhanuṣkāṇām, dhanuṣkāṇām
Dat.dhanuṣkāya, dhanuṣkāyadhanuṣkābhyām, dhanuṣkābhyāmdhanuṣkebhyaḥ, dhanuṣkebhyaḥ
Instr.dhanuṣkeṇa, dhanuṣkeṇadhanuṣkābhyām, dhanuṣkābhyāmdhanuṣkaiḥ, dhanuṣkaiḥ
Acc.dhanuṣkam, dhanuṣkamdhanuṣke, dhanuṣkedhanuṣkāṇi, dhanuṣkāṇi
Abl.dhanuṣkāt, dhanuṣkātdhanuṣkābhyām, dhanuṣkābhyāmdhanuṣkebhyaḥ, dhanuṣkebhyaḥ
Loc.dhanuṣke, dhanuṣkedhanuṣkayoḥ, dhanuṣkayoḥdhanuṣkeṣu, dhanuṣkeṣu
Voc.dhanuṣka, dhanuṣkadhanuṣke, dhanuṣkedhanuṣkāṇi, dhanuṣkāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.



Monier-Williams Sanskrit-English Dictionary
---

 धनुष्क [ dhanuṣka ] [ dhanuṣka ] m. f. n. ifc. = [ dhanus ] see [ sa- ]

  [ dhanuṣka ] n. a small bow Lit. Lāṭy. viii , 6 , 8.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,