Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शास्त्रिन्

शास्त्रिन् /śāstrin/
1.
1) сведущий в шастрах
2) мудрый
3) научный
2. m.
1) знаток шастр
2) учёный, мудрец

Adj., m./n./f.

m.sg.du.pl.
Nom.śāstrīśāstriṇauśāstriṇaḥ
Gen.śāstriṇaḥśāstriṇoḥśāstriṇām
Dat.śāstriṇeśāstribhyāmśāstribhyaḥ
Instr.śāstriṇāśāstribhyāmśāstribhiḥ
Acc.śāstriṇamśāstriṇauśāstriṇaḥ
Abl.śāstriṇaḥśāstribhyāmśāstribhyaḥ
Loc.śāstriṇiśāstriṇoḥśāstriṣu
Voc.śāstrinśāstriṇauśāstriṇaḥ


f.sg.du.pl.
Nom.śāstriṇīśāstriṇyauśāstriṇyaḥ
Gen.śāstriṇyāḥśāstriṇyoḥśāstriṇīnām
Dat.śāstriṇyaiśāstriṇībhyāmśāstriṇībhyaḥ
Instr.śāstriṇyāśāstriṇībhyāmśāstriṇībhiḥ
Acc.śāstriṇīmśāstriṇyauśāstriṇīḥ
Abl.śāstriṇyāḥśāstriṇībhyāmśāstriṇībhyaḥ
Loc.śāstriṇyāmśāstriṇyoḥśāstriṇīṣu
Voc.śāstriṇiśāstriṇyauśāstriṇyaḥ


n.sg.du.pl.
Nom.śāstriśāstriṇīśāstrīṇi
Gen.śāstriṇaḥśāstriṇoḥśāstriṇām
Dat.śāstriṇeśāstribhyāmśāstribhyaḥ
Instr.śāstriṇāśāstribhyāmśāstribhiḥ
Acc.śāstriśāstriṇīśāstrīṇi
Abl.śāstriṇaḥśāstribhyāmśāstribhyaḥ
Loc.śāstriṇiśāstriṇoḥśāstriṣu
Voc.śāstrin, śāstriśāstriṇīśāstrīṇi




существительное, м.р.

sg.du.pl.
Nom.śāstrīśāstriṇauśāstriṇaḥ
Gen.śāstriṇaḥśāstriṇoḥśāstriṇām
Dat.śāstriṇeśāstribhyāmśāstribhyaḥ
Instr.śāstriṇāśāstribhyāmśāstribhiḥ
Acc.śāstriṇamśāstriṇauśāstriṇaḥ
Abl.śāstriṇaḥśāstribhyāmśāstribhyaḥ
Loc.śāstriṇiśāstriṇoḥśāstriṣu
Voc.śāstrinśāstriṇauśāstriṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

 शास्त्रिन् [ śāstrin ] [ śāstrin ] m. f. n. or m. versed in the Śāstras , learned ( cf. [ satata-ś ] ) Lit. Cat.

  [ śāstrin ] m. a teacher of sacred books or science , a learned man Lit. W.

  a Buddha Lit. Śiś. Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,