Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रज्ञ

प्रज्ञ /prajña/
1) сведущий, знающий (—о)
2) образованный, учёный

Adj., m./n./f.

m.sg.du.pl.
Nom.prajñaḥprajñauprajñāḥ
Gen.prajñasyaprajñayoḥprajñānām
Dat.prajñāyaprajñābhyāmprajñebhyaḥ
Instr.prajñenaprajñābhyāmprajñaiḥ
Acc.prajñamprajñauprajñān
Abl.prajñātprajñābhyāmprajñebhyaḥ
Loc.prajñeprajñayoḥprajñeṣu
Voc.prajñaprajñauprajñāḥ


f.sg.du.pl.
Nom.prajñāprajñeprajñāḥ
Gen.prajñāyāḥprajñayoḥprajñānām
Dat.prajñāyaiprajñābhyāmprajñābhyaḥ
Instr.prajñayāprajñābhyāmprajñābhiḥ
Acc.prajñāmprajñeprajñāḥ
Abl.prajñāyāḥprajñābhyāmprajñābhyaḥ
Loc.prajñāyāmprajñayoḥprajñāsu
Voc.prajñeprajñeprajñāḥ


n.sg.du.pl.
Nom.prajñamprajñeprajñāni
Gen.prajñasyaprajñayoḥprajñānām
Dat.prajñāyaprajñābhyāmprajñebhyaḥ
Instr.prajñenaprajñābhyāmprajñaiḥ
Acc.prajñamprajñeprajñāni
Abl.prajñātprajñābhyāmprajñebhyaḥ
Loc.prajñeprajñayoḥprajñeṣu
Voc.prajñaprajñeprajñāni





Monier-Williams Sanskrit-English Dictionary
---

 प्रज्ञ [ prajña ] [ pra-jña ]2 m. f. n. ( for 1. see above ) wise , prudent Lit. MāṇḍUp.

  (ifc.) knowing , conversant with ( cf. [ nikṛti- ] , [ pathi- ] )

  [ prajñā ] f. see col.2


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,