Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभ्वन्

विभ्वन् /vibhvan/
1. способный; искусный
2. m. мастер, художник

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhvāvibhvānauvibhvānaḥ
Gen.vibhvanaḥvibhvanoḥvibhvanām
Dat.vibhvanevibhvabhyāmvibhvabhyaḥ
Instr.vibhvanāvibhvabhyāmvibhvabhiḥ
Acc.vibhvānamvibhvānauvibhvanaḥ
Abl.vibhvanaḥvibhvabhyāmvibhvabhyaḥ
Loc.vibhvanivibhvanoḥvibhvasu
Voc.vibhvanvibhvānauvibhvānaḥ


f.sg.du.pl.
Nom.vibhvanāvibhvanevibhvanāḥ
Gen.vibhvanāyāḥvibhvanayoḥvibhvanānām
Dat.vibhvanāyaivibhvanābhyāmvibhvanābhyaḥ
Instr.vibhvanayāvibhvanābhyāmvibhvanābhiḥ
Acc.vibhvanāmvibhvanevibhvanāḥ
Abl.vibhvanāyāḥvibhvanābhyāmvibhvanābhyaḥ
Loc.vibhvanāyāmvibhvanayoḥvibhvanāsu
Voc.vibhvanevibhvanevibhvanāḥ


n.sg.du.pl.
Nom.vibhvavibhvnī, vibhvanīvibhvāni
Gen.vibhvanaḥvibhvanoḥvibhvanām
Dat.vibhvanevibhvabhyāmvibhvabhyaḥ
Instr.vibhvanāvibhvabhyāmvibhvabhiḥ
Acc.vibhvavibhvnī, vibhvanīvibhvāni
Abl.vibhvanaḥvibhvabhyāmvibhvabhyaḥ
Loc.vibhvanivibhvanoḥvibhvasu
Voc.vibhvan, vibhvavibhvnī, vibhvanīvibhvāni




существительное, м.р.

sg.du.pl.
Nom.vibhvāvibhvānauvibhvānaḥ
Gen.vibhvanaḥvibhvanoḥvibhvanām
Dat.vibhvanevibhvabhyāmvibhvabhyaḥ
Instr.vibhvanāvibhvabhyāmvibhvabhiḥ
Acc.vibhvānamvibhvānauvibhvanaḥ
Abl.vibhvanaḥvibhvabhyāmvibhvabhyaḥ
Loc.vibhvanivibhvanoḥvibhvasu
Voc.vibhvanvibhvānauvibhvānaḥ



Monier-Williams Sanskrit-English Dictionary
---

 विभ्वन् [ vibhvan ] [ ví -bhvan ] m. f. n. far-reaching , penetrating , pervading. Lit. RV.

  [ vibhvan ] m. N. of one of the Ṛibhus Lit. ib.

  mfn. skilful Lit. ib.

  m. an artificer Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,