Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्यावन्त्

विद्यावन्त् /vidyāvant/ учёный

Adj., m./n./f.

m.sg.du.pl.
Nom.vidyāvānvidyāvantauvidyāvantaḥ
Gen.vidyāvataḥvidyāvatoḥvidyāvatām
Dat.vidyāvatevidyāvadbhyāmvidyāvadbhyaḥ
Instr.vidyāvatāvidyāvadbhyāmvidyāvadbhiḥ
Acc.vidyāvantamvidyāvantauvidyāvataḥ
Abl.vidyāvataḥvidyāvadbhyāmvidyāvadbhyaḥ
Loc.vidyāvatividyāvatoḥvidyāvatsu
Voc.vidyāvanvidyāvantauvidyāvantaḥ


f.sg.du.pl.
Nom.vidyāvatāvidyāvatevidyāvatāḥ
Gen.vidyāvatāyāḥvidyāvatayoḥvidyāvatānām
Dat.vidyāvatāyaividyāvatābhyāmvidyāvatābhyaḥ
Instr.vidyāvatayāvidyāvatābhyāmvidyāvatābhiḥ
Acc.vidyāvatāmvidyāvatevidyāvatāḥ
Abl.vidyāvatāyāḥvidyāvatābhyāmvidyāvatābhyaḥ
Loc.vidyāvatāyāmvidyāvatayoḥvidyāvatāsu
Voc.vidyāvatevidyāvatevidyāvatāḥ


n.sg.du.pl.
Nom.vidyāvatvidyāvantī, vidyāvatīvidyāvanti
Gen.vidyāvataḥvidyāvatoḥvidyāvatām
Dat.vidyāvatevidyāvadbhyāmvidyāvadbhyaḥ
Instr.vidyāvatāvidyāvadbhyāmvidyāvadbhiḥ
Acc.vidyāvatvidyāvantī, vidyāvatīvidyāvanti
Abl.vidyāvataḥvidyāvadbhyāmvidyāvadbhyaḥ
Loc.vidyāvatividyāvatoḥvidyāvatsu
Voc.vidyāvatvidyāvantī, vidyāvatīvidyāvanti





Monier-Williams Sanskrit-English Dictionary

  विद्यावत् [ vidyāvat ] [ vidyā́-vat ] m. f. n. possessed of learning , learned Lit. MBh. Lit. Pañcat.

   [ vidyāvatī f. N. of an Apsaras Lit. VP.

   of a Surâṅganā Lit. Siṃhâs.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,