Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वाविध्

श्वाविध् /śvāvidh/ m. дикобраз

существительное, м.р.

sg.du.pl.
Nom.śvāvitśvāvidhauśvāvidhaḥ
Gen.śvāvidhaḥśvāvidhoḥśvāvidhām
Dat.śvāvidheśvāvidbhyāmśvāvidbhyaḥ
Instr.śvāvidhāśvāvidbhyāmśvāvidbhiḥ
Acc.śvāvidhamśvāvidhauśvāvidhaḥ
Abl.śvāvidhaḥśvāvidbhyāmśvāvidbhyaḥ
Loc.śvāvidhiśvāvidhoḥśvāvitsu
Voc.śvāvitśvāvidhauśvāvidhaḥ



Monier-Williams Sanskrit-English Dictionary
---

 श्वाविध् [ śvāvidh ] [ śvā-ví dh ] m. (nom. [ -vit ] ) " dog-piercer " , a porcupine Lit. AV. Lit. VS. Lit. MaitrS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,