Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

योक्तर्

योक्तर् /yoktar/ m.
1) возница
2) тот, кто запрягает

Adj., m./n./f.

m.sg.du.pl.
Nom.yoktāyoktārauyoktāraḥ
Gen.yoktuḥyoktroḥyoktṝṇām
Dat.yoktreyoktṛbhyāmyoktṛbhyaḥ
Instr.yoktrāyoktṛbhyāmyoktṛbhiḥ
Acc.yoktāramyoktārauyoktṝn
Abl.yoktuḥyoktṛbhyāmyoktṛbhyaḥ
Loc.yoktariyoktroḥyoktṛṣu
Voc.yoktaḥyoktārauyoktāraḥ


f.sg.du.pl.
Nom.yoktrīyoktryauyoktryaḥ
Gen.yoktryāḥyoktryoḥyoktrīṇām
Dat.yoktryaiyoktrībhyāmyoktrībhyaḥ
Instr.yoktryāyoktrībhyāmyoktrībhiḥ
Acc.yoktrīmyoktryauyoktrīḥ
Abl.yoktryāḥyoktrībhyāmyoktrībhyaḥ
Loc.yoktryāmyoktryoḥyoktrīṣu
Voc.yoktriyoktryauyoktryaḥ


n.sg.du.pl.
Nom.yoktṛyoktṛṇīyoktṝṇi
Gen.yoktṛṇaḥyoktṛṇoḥyoktṝṇām
Dat.yoktṛṇeyoktṛbhyāmyoktṛbhyaḥ
Instr.yoktṛṇāyoktṛbhyāmyoktṛbhiḥ
Acc.yoktṛyoktṛṇīyoktṝṇi
Abl.yoktṛṇaḥyoktṛbhyāmyoktṛbhyaḥ
Loc.yoktṛṇiyoktṛṇoḥyoktṛṣu
Voc.yoktṛyoktṛṇīyoktṝṇi





Monier-Williams Sanskrit-English Dictionary

 योक्तृ [ yoktṛ ] [ yoktṛ́ m. f. n. one who yokes or harnesses , a charioteer Lit. MBh.

  one who excites or rouses Lit. VS.

  one who applies effort to (loc.) Lit. Āpast.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,