Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्वाङ्क्ष

ध्वाङ्क्ष /dhvāṅkṣa/ m.
1) ворона
2) нищий

существительное, м.р.

sg.du.pl.
Nom.dhvāṅkṣaḥdhvāṅkṣaudhvāṅkṣāḥ
Gen.dhvāṅkṣasyadhvāṅkṣayoḥdhvāṅkṣāṇām
Dat.dhvāṅkṣāyadhvāṅkṣābhyāmdhvāṅkṣebhyaḥ
Instr.dhvāṅkṣeṇadhvāṅkṣābhyāmdhvāṅkṣaiḥ
Acc.dhvāṅkṣamdhvāṅkṣaudhvāṅkṣān
Abl.dhvāṅkṣātdhvāṅkṣābhyāmdhvāṅkṣebhyaḥ
Loc.dhvāṅkṣedhvāṅkṣayoḥdhvāṅkṣeṣu
Voc.dhvāṅkṣadhvāṅkṣaudhvāṅkṣāḥ



Monier-Williams Sanskrit-English Dictionary

 ध्वाङ्क्ष [ dhvāṅkṣa ] [ dhvā́ṅkṣa m. a crow Lit. AV. ( cf. [ tīrtha- ] )

  Ardea Nivea Lit. L.

  a beggar Lit. L.

  a house

  (in astrol.) N. of a Yoga

  N. of a Nāga Lit. L.

  [ dhvāṅkṣā f. a kind of plant and its fruit g. [ harītaky-ādi ] , Kal.

  [ dhvāṅkṣī f. a partic. medicinal plant Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,