Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कनीयस्

कनीयस् /kanīyas/
1. cpv. от अल्प 1 и युवन् 1;
2. m.
1) младший сын
2) брат

Adj., m./n./f.

m.sg.du.pl.
Nom.kanīyānkanīyāṃsaukanīyāṃsaḥ
Gen.kanīyasaḥkanīyasoḥkanīyasām
Dat.kanīyasekanīyobhyāmkanīyobhyaḥ
Instr.kanīyasākanīyobhyāmkanīyobhiḥ
Acc.kanīyāṃsamkanīyāṃsaukanīyasaḥ
Abl.kanīyasaḥkanīyobhyāmkanīyobhyaḥ
Loc.kanīyasikanīyasoḥkanīyaḥsu
Voc.kanīyankanīyāṃsaukanīyāṃsaḥ


f.sg.du.pl.
Nom.kanīyasākanīyasekanīyasāḥ
Gen.kanīyasāyāḥkanīyasayoḥkanīyasānām
Dat.kanīyasāyaikanīyasābhyāmkanīyasābhyaḥ
Instr.kanīyasayākanīyasābhyāmkanīyasābhiḥ
Acc.kanīyasāmkanīyasekanīyasāḥ
Abl.kanīyasāyāḥkanīyasābhyāmkanīyasābhyaḥ
Loc.kanīyasāyāmkanīyasayoḥkanīyasāsu
Voc.kanīyasekanīyasekanīyasāḥ


n.sg.du.pl.
Nom.kanīyaḥkanīyasīkanīyāṃsi
Gen.kanīyasaḥkanīyasoḥkanīyasām
Dat.kanīyasekanīyobhyāmkanīyobhyaḥ
Instr.kanīyasākanīyobhyāmkanīyobhiḥ
Acc.kanīyaḥkanīyasīkanīyāṃsi
Abl.kanīyasaḥkanīyobhyāmkanīyobhyaḥ
Loc.kanīyasikanīyasoḥkanīyaḥsu
Voc.kanīyaḥkanīyasīkanīyāṃsi




существительное, м.р.

sg.du.pl.
Nom.kanīyānkanīyāṃsaukanīyāṃsaḥ
Gen.kanīyasaḥkanīyasoḥkanīyasām
Dat.kanīyasekanīyobhyāmkanīyobhyaḥ
Instr.kanīyasākanīyobhyāmkanīyobhiḥ
Acc.kanīyāṃsamkanīyāṃsaukanīyasaḥ
Abl.kanīyasaḥkanīyobhyāmkanīyobhyaḥ
Loc.kanīyasikanīyasoḥkanīyaḥsu
Voc.kanīyankanīyāṃsaukanīyāṃsaḥ



Monier-Williams Sanskrit-English Dictionary

 कनीयस् [ kanīyas ] [ kánīyas m. f. n. younger , a younger brother or sister , younger son or daughter opposed to [ jyāyas ] ) Lit. RV. iv , 33 , 5 Lit. AitBr. Lit. MBh.

  smaller , less , inferior , very small or insignificant opposed to [ bhūyas and [ uttama ] ) Lit. RV. Lit. AV. iii , 15 , 5 ; xii , 4 , 6 Lit. TS. Lit. ŚBr.

  [ kanīyas f. ( [ yasī ] ) the younger sister of a wife Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,