Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भल्ल

भल्ल /bhalla/
1. m.
1) стрела (с серповидным остриём)
2) pl. назв. народа
3) медведь
2. n. серповидное остриё стрелы

существительное, м.р.

sg.du.pl.
Nom.bhallaḥbhallaubhallāḥ
Gen.bhallasyabhallayoḥbhallānām
Dat.bhallāyabhallābhyāmbhallebhyaḥ
Instr.bhallenabhallābhyāmbhallaiḥ
Acc.bhallambhallaubhallān
Abl.bhallātbhallābhyāmbhallebhyaḥ
Loc.bhallebhallayoḥbhalleṣu
Voc.bhallabhallaubhallāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhallambhallebhallāni
Gen.bhallasyabhallayoḥbhallānām
Dat.bhallāyabhallābhyāmbhallebhyaḥ
Instr.bhallenabhallābhyāmbhallaiḥ
Acc.bhallambhallebhallāni
Abl.bhallātbhallābhyāmbhallebhyaḥ
Loc.bhallebhallayoḥbhalleṣu
Voc.bhallabhallebhallāni





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,