Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाभोग

महाभोग I /mahā-bhoga/
1. bah.
1) с большими изгибами или кольцами
2) сильно извивающийся
2. m. змея

Adj., m./n./f.

m.sg.du.pl.
Nom.mahābhogaḥmahābhogaumahābhogāḥ
Gen.mahābhogasyamahābhogayoḥmahābhogānām
Dat.mahābhogāyamahābhogābhyāmmahābhogebhyaḥ
Instr.mahābhogenamahābhogābhyāmmahābhogaiḥ
Acc.mahābhogammahābhogaumahābhogān
Abl.mahābhogātmahābhogābhyāmmahābhogebhyaḥ
Loc.mahābhogemahābhogayoḥmahābhogeṣu
Voc.mahābhogamahābhogaumahābhogāḥ


f.sg.du.pl.
Nom.mahābhogāmahābhogemahābhogāḥ
Gen.mahābhogāyāḥmahābhogayoḥmahābhogānām
Dat.mahābhogāyaimahābhogābhyāmmahābhogābhyaḥ
Instr.mahābhogayāmahābhogābhyāmmahābhogābhiḥ
Acc.mahābhogāmmahābhogemahābhogāḥ
Abl.mahābhogāyāḥmahābhogābhyāmmahābhogābhyaḥ
Loc.mahābhogāyāmmahābhogayoḥmahābhogāsu
Voc.mahābhogemahābhogemahābhogāḥ


n.sg.du.pl.
Nom.mahābhogammahābhogemahābhogāni
Gen.mahābhogasyamahābhogayoḥmahābhogānām
Dat.mahābhogāyamahābhogābhyāmmahābhogebhyaḥ
Instr.mahābhogenamahābhogābhyāmmahābhogaiḥ
Acc.mahābhogammahābhogemahābhogāni
Abl.mahābhogātmahābhogābhyāmmahābhogebhyaḥ
Loc.mahābhogemahābhogayoḥmahābhogeṣu
Voc.mahābhogamahābhogemahābhogāni




существительное, м.р.

sg.du.pl.
Nom.mahābhogaḥmahābhogaumahābhogāḥ
Gen.mahābhogasyamahābhogayoḥmahābhogānām
Dat.mahābhogāyamahābhogābhyāmmahābhogebhyaḥ
Instr.mahābhogenamahābhogābhyāmmahābhogaiḥ
Acc.mahābhogammahābhogaumahābhogān
Abl.mahābhogātmahābhogābhyāmmahābhogebhyaḥ
Loc.mahābhogemahābhogayoḥmahābhogeṣu
Voc.mahābhogamahābhogaumahābhogāḥ



Monier-Williams Sanskrit-English Dictionary
---

  महाभोग [ mahābhoga ] [ mahā́-bhoga ]1 m. ( fr. 1. [ bhoga ] ) a great curve or coil , great hood (of a snake) , great winding Lit. MW.

   [ mahābhoga ] m. f. n. (a snake) having great windings or coils , having a great hood Lit. MBh.

   m. a great serpent Lit. AshṭāvS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,