Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आर्यवृत्त

आर्यवृत्त /ārya-vṛtta/
1. n. честное, благородное поведение
2. bah. честного поведения, порядочный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āryavṛttamāryavṛtteāryavṛttāni
Gen.āryavṛttasyaāryavṛttayoḥāryavṛttānām
Dat.āryavṛttāyaāryavṛttābhyāmāryavṛttebhyaḥ
Instr.āryavṛttenaāryavṛttābhyāmāryavṛttaiḥ
Acc.āryavṛttamāryavṛtteāryavṛttāni
Abl.āryavṛttātāryavṛttābhyāmāryavṛttebhyaḥ
Loc.āryavṛtteāryavṛttayoḥāryavṛtteṣu
Voc.āryavṛttaāryavṛtteāryavṛttāni


Adj., m./n./f.

m.sg.du.pl.
Nom.āryavṛttaḥāryavṛttauāryavṛttāḥ
Gen.āryavṛttasyaāryavṛttayoḥāryavṛttānām
Dat.āryavṛttāyaāryavṛttābhyāmāryavṛttebhyaḥ
Instr.āryavṛttenaāryavṛttābhyāmāryavṛttaiḥ
Acc.āryavṛttamāryavṛttauāryavṛttān
Abl.āryavṛttātāryavṛttābhyāmāryavṛttebhyaḥ
Loc.āryavṛtteāryavṛttayoḥāryavṛtteṣu
Voc.āryavṛttaāryavṛttauāryavṛttāḥ


f.sg.du.pl.
Nom.āryavṛttāāryavṛtteāryavṛttāḥ
Gen.āryavṛttāyāḥāryavṛttayoḥāryavṛttānām
Dat.āryavṛttāyaiāryavṛttābhyāmāryavṛttābhyaḥ
Instr.āryavṛttayāāryavṛttābhyāmāryavṛttābhiḥ
Acc.āryavṛttāmāryavṛtteāryavṛttāḥ
Abl.āryavṛttāyāḥāryavṛttābhyāmāryavṛttābhyaḥ
Loc.āryavṛttāyāmāryavṛttayoḥāryavṛttāsu
Voc.āryavṛtteāryavṛtteāryavṛttāḥ


n.sg.du.pl.
Nom.āryavṛttamāryavṛtteāryavṛttāni
Gen.āryavṛttasyaāryavṛttayoḥāryavṛttānām
Dat.āryavṛttāyaāryavṛttābhyāmāryavṛttebhyaḥ
Instr.āryavṛttenaāryavṛttābhyāmāryavṛttaiḥ
Acc.āryavṛttamāryavṛtteāryavṛttāni
Abl.āryavṛttātāryavṛttābhyāmāryavṛttebhyaḥ
Loc.āryavṛtteāryavṛttayoḥāryavṛtteṣu
Voc.āryavṛttaāryavṛtteāryavṛttāni





Monier-Williams Sanskrit-English Dictionary

  आर्यवृत्त [ āryavṛtta ] [ ā́rya-vṛtta ] n. the behaviour of an Āryan or noble man Lit. Mn.

   [ āryavṛtta m. f. n. behaving like an Āryan , honest , virtuous Lit. Mn. Lit. Gaut.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,