Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मङ्कु

मङ्कु /maṅku/
1) слабый
2) колеблющийся, шатающийся

Adj., m./n./f.

m.sg.du.pl.
Nom.maṅkuḥmaṅkūmaṅkavaḥ
Gen.maṅkoḥmaṅkvoḥmaṅkūnām
Dat.maṅkavemaṅkubhyāmmaṅkubhyaḥ
Instr.maṅkunāmaṅkubhyāmmaṅkubhiḥ
Acc.maṅkummaṅkūmaṅkūn
Abl.maṅkoḥmaṅkubhyāmmaṅkubhyaḥ
Loc.maṅkaumaṅkvoḥmaṅkuṣu
Voc.maṅkomaṅkūmaṅkavaḥ


f.sg.du.pl.
Nom.maṅku_āmaṅku_emaṅku_āḥ
Gen.maṅku_āyāḥmaṅku_ayoḥmaṅku_ānām
Dat.maṅku_āyaimaṅku_ābhyāmmaṅku_ābhyaḥ
Instr.maṅku_ayāmaṅku_ābhyāmmaṅku_ābhiḥ
Acc.maṅku_āmmaṅku_emaṅku_āḥ
Abl.maṅku_āyāḥmaṅku_ābhyāmmaṅku_ābhyaḥ
Loc.maṅku_āyāmmaṅku_ayoḥmaṅku_āsu
Voc.maṅku_emaṅku_emaṅku_āḥ


n.sg.du.pl.
Nom.maṅkumaṅkunīmaṅkūni
Gen.maṅkunaḥmaṅkunoḥmaṅkūnām
Dat.maṅkunemaṅkubhyāmmaṅkubhyaḥ
Instr.maṅkunāmaṅkubhyāmmaṅkubhiḥ
Acc.maṅkumaṅkunīmaṅkūni
Abl.maṅkunaḥmaṅkubhyāmmaṅkubhyaḥ
Loc.maṅkunimaṅkunoḥmaṅkuṣu
Voc.maṅkumaṅkunīmaṅkūni





Monier-Williams Sanskrit-English Dictionary

 मङ्कु [ maṅku ] [ maṅkú m. f. n. shaking , vacillating Lit. ŚBr. ( cf. [ durm ] )

  [ maṅku m. blotch Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,