Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वितृण

वितृण /vitṛṇa/ лишённый травы, голый (о земле)

Adj., m./n./f.

m.sg.du.pl.
Nom.vitṛṇaḥvitṛṇauvitṛṇāḥ
Gen.vitṛṇasyavitṛṇayoḥvitṛṇānām
Dat.vitṛṇāyavitṛṇābhyāmvitṛṇebhyaḥ
Instr.vitṛṇenavitṛṇābhyāmvitṛṇaiḥ
Acc.vitṛṇamvitṛṇauvitṛṇān
Abl.vitṛṇātvitṛṇābhyāmvitṛṇebhyaḥ
Loc.vitṛṇevitṛṇayoḥvitṛṇeṣu
Voc.vitṛṇavitṛṇauvitṛṇāḥ


f.sg.du.pl.
Nom.vitṛṇāvitṛṇevitṛṇāḥ
Gen.vitṛṇāyāḥvitṛṇayoḥvitṛṇānām
Dat.vitṛṇāyaivitṛṇābhyāmvitṛṇābhyaḥ
Instr.vitṛṇayāvitṛṇābhyāmvitṛṇābhiḥ
Acc.vitṛṇāmvitṛṇevitṛṇāḥ
Abl.vitṛṇāyāḥvitṛṇābhyāmvitṛṇābhyaḥ
Loc.vitṛṇāyāmvitṛṇayoḥvitṛṇāsu
Voc.vitṛṇevitṛṇevitṛṇāḥ


n.sg.du.pl.
Nom.vitṛṇamvitṛṇevitṛṇāni
Gen.vitṛṇasyavitṛṇayoḥvitṛṇānām
Dat.vitṛṇāyavitṛṇābhyāmvitṛṇebhyaḥ
Instr.vitṛṇenavitṛṇābhyāmvitṛṇaiḥ
Acc.vitṛṇamvitṛṇevitṛṇāni
Abl.vitṛṇātvitṛṇābhyāmvitṛṇebhyaḥ
Loc.vitṛṇevitṛṇayoḥvitṛṇeṣu
Voc.vitṛṇavitṛṇevitṛṇāni





Monier-Williams Sanskrit-English Dictionary
---

  वितृण [ vitṛṇa ] [ ví -tṛṇa ] m. f. n. grassless Lit. Bhaṭṭ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,