Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नानार्थ

नानार्थ /nānārtha/ (/nānā + artha/)
1. bah. имеющий различные цели или значения
2. m. грам. многозначное слово

Adj., m./n./f.

m.sg.du.pl.
Nom.nānārthaḥnānārthaunānārthāḥ
Gen.nānārthasyanānārthayoḥnānārthānām
Dat.nānārthāyanānārthābhyāmnānārthebhyaḥ
Instr.nānārthenanānārthābhyāmnānārthaiḥ
Acc.nānārthamnānārthaunānārthān
Abl.nānārthātnānārthābhyāmnānārthebhyaḥ
Loc.nānārthenānārthayoḥnānārtheṣu
Voc.nānārthanānārthaunānārthāḥ


f.sg.du.pl.
Nom.nānārthānānārthenānārthāḥ
Gen.nānārthāyāḥnānārthayoḥnānārthānām
Dat.nānārthāyainānārthābhyāmnānārthābhyaḥ
Instr.nānārthayānānārthābhyāmnānārthābhiḥ
Acc.nānārthāmnānārthenānārthāḥ
Abl.nānārthāyāḥnānārthābhyāmnānārthābhyaḥ
Loc.nānārthāyāmnānārthayoḥnānārthāsu
Voc.nānārthenānārthenānārthāḥ


n.sg.du.pl.
Nom.nānārthamnānārthenānārthāni
Gen.nānārthasyanānārthayoḥnānārthānām
Dat.nānārthāyanānārthābhyāmnānārthebhyaḥ
Instr.nānārthenanānārthābhyāmnānārthaiḥ
Acc.nānārthamnānārthenānārthāni
Abl.nānārthātnānārthābhyāmnānārthebhyaḥ
Loc.nānārthenānārthayoḥnānārtheṣu
Voc.nānārthanānārthenānārthāni





Monier-Williams Sanskrit-English Dictionary
---

  नानार्थ [ nānārtha ] [ nā́nārtha ] m. f. n. ( [ °nār° ] ) having a different aim or object Lit. KaṭhUp.

   containing some other sense (as a new sentence) Lit. VPrāt.

   having different meanings (as a word of different meanings) , Gr. Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,