Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हत्नु

हत्नु /hatnu/
1) гибельный, пагубный
2) смертный

Adj., m./n./f.

m.sg.du.pl.
Nom.hatnuḥhatnūhatnavaḥ
Gen.hatnoḥhatnvoḥhatnūnām
Dat.hatnavehatnubhyāmhatnubhyaḥ
Instr.hatnunāhatnubhyāmhatnubhiḥ
Acc.hatnumhatnūhatnūn
Abl.hatnoḥhatnubhyāmhatnubhyaḥ
Loc.hatnauhatnvoḥhatnuṣu
Voc.hatnohatnūhatnavaḥ


f.sg.du.pl.
Nom.hatnu_āhatnu_ehatnu_āḥ
Gen.hatnu_āyāḥhatnu_ayoḥhatnu_ānām
Dat.hatnu_āyaihatnu_ābhyāmhatnu_ābhyaḥ
Instr.hatnu_ayāhatnu_ābhyāmhatnu_ābhiḥ
Acc.hatnu_āmhatnu_ehatnu_āḥ
Abl.hatnu_āyāḥhatnu_ābhyāmhatnu_ābhyaḥ
Loc.hatnu_āyāmhatnu_ayoḥhatnu_āsu
Voc.hatnu_ehatnu_ehatnu_āḥ


n.sg.du.pl.
Nom.hatnuhatnunīhatnūni
Gen.hatnunaḥhatnunoḥhatnūnām
Dat.hatnunehatnubhyāmhatnubhyaḥ
Instr.hatnunāhatnubhyāmhatnubhiḥ
Acc.hatnuhatnunīhatnūni
Abl.hatnunaḥhatnubhyāmhatnubhyaḥ
Loc.hatnunihatnunoḥhatnuṣu
Voc.hatnuhatnunīhatnūni





Monier-Williams Sanskrit-English Dictionary

---

 हत्नु [ hatnu ] [ hatnú ] m. f. n. destructive , fatal , mortal Lit. RV.

  [ hatnu ] m. a weapon Lit. L.

  disease Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,