Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सनाथ

सनाथ /sanātha/
1) имеющий покровителя, защитника
2) находящийся в хороших руках
3) снабжённый чем-л. (Instr., -о)

Adj., m./n./f.

m.sg.du.pl.
Nom.sanāthaḥsanāthausanāthāḥ
Gen.sanāthasyasanāthayoḥsanāthānām
Dat.sanāthāyasanāthābhyāmsanāthebhyaḥ
Instr.sanāthenasanāthābhyāmsanāthaiḥ
Acc.sanāthamsanāthausanāthān
Abl.sanāthātsanāthābhyāmsanāthebhyaḥ
Loc.sanāthesanāthayoḥsanātheṣu
Voc.sanāthasanāthausanāthāḥ


f.sg.du.pl.
Nom.sanāthāsanāthesanāthāḥ
Gen.sanāthāyāḥsanāthayoḥsanāthānām
Dat.sanāthāyaisanāthābhyāmsanāthābhyaḥ
Instr.sanāthayāsanāthābhyāmsanāthābhiḥ
Acc.sanāthāmsanāthesanāthāḥ
Abl.sanāthāyāḥsanāthābhyāmsanāthābhyaḥ
Loc.sanāthāyāmsanāthayoḥsanāthāsu
Voc.sanāthesanāthesanāthāḥ


n.sg.du.pl.
Nom.sanāthamsanāthesanāthāni
Gen.sanāthasyasanāthayoḥsanāthānām
Dat.sanāthāyasanāthābhyāmsanāthebhyaḥ
Instr.sanāthenasanāthābhyāmsanāthaiḥ
Acc.sanāthamsanāthesanāthāni
Abl.sanāthātsanāthābhyāmsanāthebhyaḥ
Loc.sanāthesanāthayoḥsanātheṣu
Voc.sanāthasanāthesanāthāni





Monier-Williams Sanskrit-English Dictionary

---

  सनाथ [ sanātha ] [ sa-nātha ] m. f. n. having a master or protector , protected by (instr. or comp.) Lit. Kāv. Lit. Pur.

   having a lord or husband ( [ ā ] f. " a woman whose husband is living " ) Lit. L.

   filled with persons , crowded (as an assembly) , Lit. Śāntiś. Sch.

   occupied by , possessed of. possessing , furnished or endowed with (instr. or comp.) Lit. Kāv. Lit. Pur. Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,