Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभासन

प्रभासन /prabhāsana/ n. освещение, озарение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prabhāṣaṇamprabhāṣaṇeprabhāṣaṇāni
Gen.prabhāṣaṇasyaprabhāṣaṇayoḥprabhāṣaṇānām
Dat.prabhāṣaṇāyaprabhāṣaṇābhyāmprabhāṣaṇebhyaḥ
Instr.prabhāṣaṇenaprabhāṣaṇābhyāmprabhāṣaṇaiḥ
Acc.prabhāṣaṇamprabhāṣaṇeprabhāṣaṇāni
Abl.prabhāṣaṇātprabhāṣaṇābhyāmprabhāṣaṇebhyaḥ
Loc.prabhāṣaṇeprabhāṣaṇayoḥprabhāṣaṇeṣu
Voc.prabhāṣaṇaprabhāṣaṇeprabhāṣaṇāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रभाषण [ prabhāṣaṇa ] [ pra-bhāṣaṇa ] n. explanation Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,