Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निश्चेष्टा

निश्चेष्टा /niśceṣṭā/ f.
1) неподвижность
2) состояние покоя

sg.du.pl.
Nom.niśceṣṭāniśceṣṭeniśceṣṭāḥ
Gen.niśceṣṭāyāḥniśceṣṭayoḥniśceṣṭānām
Dat.niśceṣṭāyainiśceṣṭābhyāmniśceṣṭābhyaḥ
Instr.niśceṣṭayāniśceṣṭābhyāmniśceṣṭābhiḥ
Acc.niśceṣṭāmniśceṣṭeniśceṣṭāḥ
Abl.niśceṣṭāyāḥniśceṣṭābhyāmniśceṣṭābhyaḥ
Loc.niśceṣṭāyāmniśceṣṭayoḥniśceṣṭāsu
Voc.niśceṣṭeniśceṣṭeniśceṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

   [ niśceṣṭā ] f. motionless







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,