Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

किल्बिषिन्

किल्बिषिन् /kilbiṣin/
1.
1) грешный, виновный
2) преступный
2. m. грешник

Adj., m./n./f.

m.sg.du.pl.
Nom.kilbiṣīkilbiṣiṇaukilbiṣiṇaḥ
Gen.kilbiṣiṇaḥkilbiṣiṇoḥkilbiṣiṇām
Dat.kilbiṣiṇekilbiṣibhyāmkilbiṣibhyaḥ
Instr.kilbiṣiṇākilbiṣibhyāmkilbiṣibhiḥ
Acc.kilbiṣiṇamkilbiṣiṇaukilbiṣiṇaḥ
Abl.kilbiṣiṇaḥkilbiṣibhyāmkilbiṣibhyaḥ
Loc.kilbiṣiṇikilbiṣiṇoḥkilbiṣiṣu
Voc.kilbiṣinkilbiṣiṇaukilbiṣiṇaḥ


f.sg.du.pl.
Nom.kilbiṣiṇīkilbiṣiṇyaukilbiṣiṇyaḥ
Gen.kilbiṣiṇyāḥkilbiṣiṇyoḥkilbiṣiṇīnām
Dat.kilbiṣiṇyaikilbiṣiṇībhyāmkilbiṣiṇībhyaḥ
Instr.kilbiṣiṇyākilbiṣiṇībhyāmkilbiṣiṇībhiḥ
Acc.kilbiṣiṇīmkilbiṣiṇyaukilbiṣiṇīḥ
Abl.kilbiṣiṇyāḥkilbiṣiṇībhyāmkilbiṣiṇībhyaḥ
Loc.kilbiṣiṇyāmkilbiṣiṇyoḥkilbiṣiṇīṣu
Voc.kilbiṣiṇikilbiṣiṇyaukilbiṣiṇyaḥ


n.sg.du.pl.
Nom.kilbiṣikilbiṣiṇīkilbiṣīṇi
Gen.kilbiṣiṇaḥkilbiṣiṇoḥkilbiṣiṇām
Dat.kilbiṣiṇekilbiṣibhyāmkilbiṣibhyaḥ
Instr.kilbiṣiṇākilbiṣibhyāmkilbiṣibhiḥ
Acc.kilbiṣikilbiṣiṇīkilbiṣīṇi
Abl.kilbiṣiṇaḥkilbiṣibhyāmkilbiṣibhyaḥ
Loc.kilbiṣiṇikilbiṣiṇoḥkilbiṣiṣu
Voc.kilbiṣin, kilbiṣikilbiṣiṇīkilbiṣīṇi





Monier-Williams Sanskrit-English Dictionary

 किल्बिषिन् [ kilbiṣin ] [ kilbiṣin m. f. n. one who commits an offence , wicked , culpable , sinful Lit. Mn. Lit. MBh. (often ifc. e.g. [ artha-k ] q.v. , [ rāja-k ] , who as a king commits an offence Lit. MBh. i , 1703) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,