Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्लभ

दुर्लभ /dur-labha/
1) труднополучимый
2) труднонаходимый
3) редкий (о вещах)

Adj., m./n./f.

m.sg.du.pl.
Nom.durlabhaḥdurlabhaudurlabhāḥ
Gen.durlabhasyadurlabhayoḥdurlabhānām
Dat.durlabhāyadurlabhābhyāmdurlabhebhyaḥ
Instr.durlabhenadurlabhābhyāmdurlabhaiḥ
Acc.durlabhamdurlabhaudurlabhān
Abl.durlabhātdurlabhābhyāmdurlabhebhyaḥ
Loc.durlabhedurlabhayoḥdurlabheṣu
Voc.durlabhadurlabhaudurlabhāḥ


f.sg.du.pl.
Nom.durlabhādurlabhedurlabhāḥ
Gen.durlabhāyāḥdurlabhayoḥdurlabhānām
Dat.durlabhāyaidurlabhābhyāmdurlabhābhyaḥ
Instr.durlabhayādurlabhābhyāmdurlabhābhiḥ
Acc.durlabhāmdurlabhedurlabhāḥ
Abl.durlabhāyāḥdurlabhābhyāmdurlabhābhyaḥ
Loc.durlabhāyāmdurlabhayoḥdurlabhāsu
Voc.durlabhedurlabhedurlabhāḥ


n.sg.du.pl.
Nom.durlabhamdurlabhedurlabhāni
Gen.durlabhasyadurlabhayoḥdurlabhānām
Dat.durlabhāyadurlabhābhyāmdurlabhebhyaḥ
Instr.durlabhenadurlabhābhyāmdurlabhaiḥ
Acc.durlabhamdurlabhedurlabhāni
Abl.durlabhātdurlabhābhyāmdurlabhebhyaḥ
Loc.durlabhedurlabhayoḥdurlabheṣu
Voc.durlabhadurlabhedurlabhāni





Monier-Williams Sanskrit-English Dictionary
---

  दुर्लभ [ durlabha ] [ dur-labha ] m. f. n. difficult to be obtained or found , hard , scarce , rare (comp. [ -tara ] ) Lit. Mn. Lit. MBh. Lit. Kāv.

   hard to be (with inf. Lit. MBh. iii , 1728)

   extraordinary , eminent Lit. L.

   dear , beloved ( also [ -ka ] ) Lit. Kāraṇḍ.

   [ durlabha ] m. Curcuma Amhaldi or Zerumbet Lit. L.

   N. of a man Lit. Cat.

   [ durlabhā ] f. Alhagi Maurorum or = [ śveta-kaṇṭa-kārī ] Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,