Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मधुरक

मधुरक /madhuraka/
1. сладкий
2. n. вид лекарственного растения

Adj., m./n./f.

m.sg.du.pl.
Nom.madhurakaḥmadhurakaumadhurakāḥ
Gen.madhurakasyamadhurakayoḥmadhurakāṇām
Dat.madhurakāyamadhurakābhyāmmadhurakebhyaḥ
Instr.madhurakeṇamadhurakābhyāmmadhurakaiḥ
Acc.madhurakammadhurakaumadhurakān
Abl.madhurakātmadhurakābhyāmmadhurakebhyaḥ
Loc.madhurakemadhurakayoḥmadhurakeṣu
Voc.madhurakamadhurakaumadhurakāḥ


f.sg.du.pl.
Nom.madhurakāmadhurakemadhurakāḥ
Gen.madhurakāyāḥmadhurakayoḥmadhurakāṇām
Dat.madhurakāyaimadhurakābhyāmmadhurakābhyaḥ
Instr.madhurakayāmadhurakābhyāmmadhurakābhiḥ
Acc.madhurakāmmadhurakemadhurakāḥ
Abl.madhurakāyāḥmadhurakābhyāmmadhurakābhyaḥ
Loc.madhurakāyāmmadhurakayoḥmadhurakāsu
Voc.madhurakemadhurakemadhurakāḥ


n.sg.du.pl.
Nom.madhurakammadhurakemadhurakāṇi
Gen.madhurakasyamadhurakayoḥmadhurakāṇām
Dat.madhurakāyamadhurakābhyāmmadhurakebhyaḥ
Instr.madhurakeṇamadhurakābhyāmmadhurakaiḥ
Acc.madhurakammadhurakemadhurakāṇi
Abl.madhurakātmadhurakābhyāmmadhurakebhyaḥ
Loc.madhurakemadhurakayoḥmadhurakeṣu
Voc.madhurakamadhurakemadhurakāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.madhurakammadhurakemadhurakāṇi
Gen.madhurakasyamadhurakayoḥmadhurakāṇām
Dat.madhurakāyamadhurakābhyāmmadhurakebhyaḥ
Instr.madhurakeṇamadhurakābhyāmmadhurakaiḥ
Acc.madhurakammadhurakemadhurakāṇi
Abl.madhurakātmadhurakābhyāmmadhurakebhyaḥ
Loc.madhurakemadhurakayoḥmadhurakeṣu
Voc.madhurakamadhurakemadhurakāṇi



Monier-Williams Sanskrit-English Dictionary

---

 मधुरक [ madhuraka ] [ madhuraka ] m. f. n. sweet , pleasant , agreeable Lit. L.

  [ madhuraka ] m. a partic. drug (= [ jīvaka ] ) Lit. L.

  [ madhurikā ] f. Anethum Panmorium (others a kind of fennel) Lit. L.

  [ madhuraka ] m. Sinapis Racemosa Lit. L.

  (prob.) n. the seed of Anethum Panmorium Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,